पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/१४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०१८ उम्मेदेबनाये [१५६८ सः मुन्बुमीः | मनस्प | कृर्ता | चुः । मैः । सूर्येम | समत् । अ॒स्मिन् । अह॑न् । सत्प॑तिः । पुरुऽव॒तः 1 म॒रुवा॑न् । नः । भवतु | इन्द्र॑ स॒तौ ॥ ६ ॥ माधिः सैनाहले विवान जे- अहिंसावा अपुष या २,१३)ोडू इविभागामसुख (तु. निष २,१७) । समइनन्दः पर्यायो यसकुमार बस्यामभिः मनुष्यैः इति सूकम्, सन्त्] अम्बन्। दुख हि बागादि- कर्मर्पिः सूर्य हि बारीषिति । तेनाली निमोऽथ सूबै सनादेखि सम्मजनेन बफलमूयतामिचि प्रतिपाद्य सूर्योदयबा मिचिः | ★ हेन्द्रोऽनुन निमा' इति । हम कोना रशिया समुदाय कम क्षम किशब्द आत्मन् आन बाद को पालविका पुतः मिराहुसः । किन अस्मान् ॥ ६॥ कूट1:भणाम कमियाको बदमः सूर्य दिसत ० : इन्त्रः ममीः अन्यो: कोमल निर्माता ि समयसमामय कर्ता सत्पतिः स प्राषिता प्रहःपूर्वगुणविधिः अस्मिन् कार अस्माकमःमःमः सूर्य सुम् सम्मकरोतु मनुस् निशेष संयोजन । रक्षा भवन 89 इनः नमूतय रणय॒ज्र॑सा तं धम॑स्य स॒तये॑ कृण्वत॒ ब्राम् । सनिस्य करुणस्येश एक स॒रुत्वा॑न् जो भविन्द्र॑ उ॒ती ॥ ७ ॥ तम् । ऋ॒त्य॑ः । इ॒णयन् । सूरैऽसातौ । सन् | हेमेस्यलयैः कृण्णत॒ । जाम् । सः । निश्च॑म्य ! कुरुणस्य | | एकं॑ः | म॒न्वन् | अ॒ः | अवतु | इन्द्रं | वीं ॥ ७ ॥ ! कम उमः विनय वाः रजक बमबन्धि सध्यन्ति । नम्रतस्य शितयः मनुष्याः कु शाम आचार्य अत्र अपवित्यकार | कामः तः ॥ स एवं विनाय करुन सदा मनुष्याः कॅम १२... ६. . ●ारित वि. ८. वि. स्विति.