पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

● सु १०८ मे १३ ] अयमे म ए॒न्द्रा॑ परि॒वता॑ सु॒तस्य॒ विश्वा॒स्मभ्य॒ सं जेय धननि 1 स मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धुं पृथि॒वी वन पौः ॥ १३ ॥ ए॒ष हुन् । प॒पि॒ऽ । सु॒तस्य॑ | वियो । अ॒स्मय॑म् । सम् ॥ [बपतम् 1 [भनौनि । तत् । नः॒ः । मि॒त्रः ॥ बरु॑णः ॥ अ॒न्ताम् । दैतिः । सः । पृथि॒वी | उ॒त | चौः ॥ १३ ॥ ओमंठस्न एक एवं पवन कारेण हे इन्दा तल या समस्यांसम्मेकडेशन विश्वा सर्वाणि अस्मभ्यम् ः ॥ सम्" सम्बक अमतम् धनानि तन् स्वा' (११४१६. कारण बेट० त्यो सहजगतम् इति ॥ १३ ॥ सपना पीवीपुवार कमभ्यम् बहुमे चूकेन प्रावि तद् मित्रायः ० इन्द्रामीसुतस्य बमिपुर्व सोमम् एक एनम् विश्वा सर्वाणि भानानि सम् जयतम् ममहन्ताम् ज म् इति म्याने महर्षि वर्गः ॥ विख्यं मन॑सा वस्पं तो जातान् । नान्या युवत् अर्मनिरस्त मंघियै राज॒यन्तीमतक्षम् ॥ १ ॥ चि। हि । श्ररूप॑म् | मन॑मा। चस्यैः | हुन्छन् । इन्सं जासः | त था | जातान् । न। अ॒न्पा युबत् । प्रम॑तिः । अ॒स्ति । अह्म॑म् । स । म्। धिम् । तीम् तम् ॥ १ ॥ स्कइद पत्रवतिकमैयो रूपम्। हिश पर पुवाम विविध प्रश्चामि ननसा वसूनि धमानि इच्छन् इन्द्रजस्वये शाम [[]] [[अशातान् बोकेशावपन्त र शाम उप पोनिसन्दबा जावा: । द्विस्थाने महबकाम् हावी सामा बुनामेव समाधानित्येवं पम: समाचानियो: बहुबरिया ओविषयत्यासम्मदान कर्मका नाति योग्डडियामाहारी अजातीवाना बु पहारीः किन अन्या वृक्व युवाम्यामन्य देवता धमतिः ऑस्त प्रमतिविधि सम्पवेरधिकर्मणो रूपम् कांणि चिन् प्रमः महमित्वपि कमिस युवा माइमन्या देवाः प्रमः । 1 1. नास्ति ८.२.. २. दि. प्रो. २०५ नास्ि