पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१ प्र । : । पूतनाऽहने॑षु । प्र | पृषभ्याः । इति । दि॒वः । । मसिन्यु॑ऽम्पः ॥ प्रहः । म॒हत्या प्राग् इत्त । मिश्र 1 भुना। अति॑ि अ॒न्या || [1] I स्कन्द० चा विरंचाये इन्वाध्यायमनुषव्यम् । इि युवा कृतः ॥ चिन्यः कलमाइने सामााडु केन | सामकि रिपुनाम् त्रिवः | मायाप्रवीभ्याम् । किन्त निरिये सिन्युन्यः दीयोऽपि विगिरिभ्योऽपि D कि अतिरि बुवई हे इन्वा भुवनाअत अन्य विष सुधि कर्मसुतेरठोति न्याहारः सर्वाणि सुगाम्नतीस्वाज्यानि वान्यः कश्चिदविरिष्यते यथा वर्षः ॥ ६॥ कूट "असुराणां समात्म्यःसर्वेको एवं भिव्यदिव्योऽषि पुषदोलमतिरिक्त स वानि। यो यानि सन्निहि समानाष्ट्"िश्रो मिटेड 1 मुलनासुदेवन्दुबादः सम्योऽपि मनु महिला महीन रिचाये सर्वाधिक इस्वः | तथा सुविध्याः सयामा म रिरिचाये। दिनः राम सिन्धुभ्यः परिरिचा दुर्व गिरिन्यः प्रयासमा गरमः पाप भूकवावानि कन्या उम्पतिरिकानि सनिअतिक मगभः ॥ ६ ॥ इन्दाम विश्वा रिचावे आमेर शितें बजराहू धम्म ईन्द्राशी अतं चर्चीभिः । हम तु ते मय॒ सर्य॑स्य॒ ये॑भिः सपि॒वं पि॒तरों न आसैन् ॥ ७ ॥ था । मातम् । विशश्व॑तम् । वज्रवाहहत पाडू मान । ते॑ । अवतम् । सः इ॒मे । जु । ते । र॒श्मयैः । सुर्यैरुप | येभि॑ स॒ऽपि॒न्वम् । पि॒तः । नः॒ः । वास॑न् ॥ ७ ॥ I कम एकन्द्र० आ अक्षम बनामिशितम् चमत्मणम्। है जवाहू! ""वब्रसम्बन्चान्द्रस्वाइन बाते बड़ी इन्वतम्। शनिःस्वामिः इत्यादि सह रिसरों नः पासमा 1 हक्मयः? वभूताः ॥ सि...."दि. fe¹ m². 1. महादे ११. बि. १२-१२. ..१७-१४. नाकि दि. २५. मास्टि के पिरोऽनिसः भास १) ३६ ..