पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११, ५ ]] मंगमे शुण्डलम सूक्ष्मदर्शनावःया नासत् चमप्यूहादिभिः कर्मभिः । ऋभूणामः- दित्यदर्तामभिवम् मोबदमना' (१.११.११) इस्लामुक्रमिति ॥ ४ ॥ मुद्रल० बाव: विप्रेम: सभी गागवानादिकमॉगि बन्याम्यपिएकै बमसं नरः १,१९१२) त्या मनिरमिलेन मिश्रण रमेव मिष्ट्रीय I पुजाः सुरक्षतः सूर्यक्रमानप्रकार से मनः संवत्सरे पौतिमिः धिोयादिकर्मभिः सम्यन्त बंबुचा बसवमूव ॥ ७ सम्वादाने मोड: मनुष्णा बपितःचम देव- मानझिरे : मिर्केमिरे । देवयं प्राप्य सीमन्नाः सुभत्रनः क्षेत्र॑मम॑मु॒स्तेज॑नं॒ एकं॑ पात्र॑मृ॒मो जेह॑मानम् । उप॑स्तु॒ता उप॒यं नाम॑माना॒ा अम॑र्त्येषु अव॑ इ॒च्छमा॑नाः ॥ ५ ॥ || स॒मः सर्जनेन । एक॑म् । पात्र॑म् अ॒भः । जेईमानम् । उप॑स्तु॒ताः । त॒प॒ऽमम् । नाष॑मानाः | अमर्त्येषु । शर्वः । इ॒छमा॑नाः ॥ ५ ॥ वन्य क्षेत्र विप पया करिया 1 । मित्रम्य इस्पर्धः । नविन निधाम निधिवेम के साहबद् व्यक्किारा मिसेव: स्वेन जमिथुः शुम् मान (१४) इति पदकां। भगवम्' तुष् मतिमाः कांदा उत्ताः उपमा सस्तोमः संस्तुवाः । उपमें नाचमाना: 'उमे' (२.१६ इरन्तिकनाम | जन्तरेणापि आपणाचे काम- दिवाकर दरम्यम् । गाभिमार्थः। मानाः | करना। सामा हलके । न पान्वमेडिमेच काम् | अमत्यैषु नियंत्र यः इच्छयानाः' इमिनमामि चन्द इत्वये ॥ ५ ॥ बेटण्डन भूमिम् इविकमा इम्मा हस्ते सन्चरमाणम् एकम्पत्यम् विधि देवानां समर्थ माना हे सध्यमानाः ॥५॥ तिमि सप्तमी देवानां 1 P मुद्रल० उपनाम:कल्पः मेहमानम् दोमकियां प्रति प्रचमानम् काम माननिर्मित कम मानदण्डेन क्षेत्रमिद भूमिमै जन चीनमसचतुष्टमेण कर्तुम् मुःषेण पन्तः किमिष्यन्तः | म करेंचापमान प्रवास्ये सोमनापमानाः चायमानाः | ध्रुवदेष विमोति । मणःणम् इन्यमानाः इच्छन्तः । देवैः महामारडमा : ॥ ५ ॥ इति माह सप्तनियोगः ॥ को १. इ. ... ...स्कु ८. ९९. बालो