पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ पेट दातुं स सम्वभिः प्रदरः बजावतम् ॥ १ ॥ सुल० देविम्युम्, मनुमन्तम् मनुलासेोदनम्, ग्रामि सोमः सचनम् गम्मे। हे बजरी माधवपश्विनी / पति चन् बामिः विभिः क्रियतम् । बानि इसाद श्री बानम्वरम् नमःमः ॥ याम॑र्वि॒श्पल धन॒साम॑ष॒व्ये॑ स॒हस्र॑मीव्ह वा॒ाजावजि॑िन्दतम् । याभि॒र्ध्वन॑म॒श्व्य॑ प्र॒णिमाव॑तं॒ नाभि॑ धागे माये नामः । वि॒श्पत्य॑म् । घन॒ऽसाम्। अम्। स॒हस्रैमी बाजी | अर्जिन्वतम् । पाभिः । त्रम् । अ॒न्यम् । ह॒णिम् । आव॑तम् । ताभिः । इति । सु । अ॒तिऽयै । व॒श्वमा | खा । रानम् ॥ - स्कन्द तिहासमाते - "सरोहितः ऐको नाम रावा मूव | अब सेना मोदी विश्वनाम की। सामर्थनार्थ बुध्यमानावाः शशडयो

सदपिकलीवाणु बमति - (१,१११, १५) इति । तस्या रोड की पिछी प्रति समतुः 1 चहेन्द्र क्षीमाविश्व-

  • सुमोमॉनन (९,१७,१1) इति भाग छोपडामागचक्तुः ॥

बढेगन फोवानेव पदयति ९,११६,१५), नाम् (१११८. सदेहायुष्णवे बामि। अतिभिः याचा विलापू नाम लिए स्याम् मणसम्मवैवपम् । सत्रामविभिचमृबस्व भवस्य सम्मन्डोम्। अवम् वो अचरन्तीम्। बाद मनुमसमर्वामित्वर्यः सहसमीकडे 'हाम्' 1 इति I L [निष ३.१ ) इति बनाम बम बनादि निमूनानियस महलमीदः, वस्मिर सहजीकडे बहुवर्षमित्यर्थः । मात्र भामै अविन्द'को स्वामिः प्रीफितवन्तौ 20 कनापीतिहासमाको नाम बाजाश्वमाययः । स इस्विद मिनीवर से प्रति वस्मिवादमि "बनाय मतुः' इति नान्यतिका वस्ती (१,११६, २१) इस म बानियोतिबिमानम्। फीलम् । अयम् । “अमूहेऽयं यत् प्रत्ययः" जयमत्वमेव | समूहयन्तम् | जम्माएं स्तुतिभिः इबिर्मिंध बागाम् आम् गन्थः स्वपि प्रति नामिः ॥ १.प. ३. मास्ति . ४. ि ऋ॒तभि॑मि॒ना ग॑तम्।। १० ।। ०विश्वनाम् नाम स्त्रियमेडस्वायद शत्रुटि: दुम्मा "महलयविलिते समाम पुरोहितेन ग १२-१२. मावि ८. गन्ती - २-२.वास्ति' ●ान्त्रि वि. पडेगा. १०-१० १३.४.या [१५][६. नाहित. स्ने 1ि1-11.