पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

414 मेसमा स्क० बजेविसमावे--दिवोदास ग्राम बाण मा साभावामुठान | वस्वाऽऽगमाहिती सहायी बचतुः' इति । हो । सामः ऊतिमा महाबी: मानो या महान्यम्। अधिप्रति परिचारकमा मनाति इत्वविविन्दम् अतिथियम्। पविधी परिवामित्वको कन्दः कापण लिव ९.११ ) वृद्धि बागाम | अति 1 दुर्गा प्रतियो तुमसेमिरे । - - खोटारामत्यर्थः । दिगोदामम् राजानं प्रति नरम सादाम 'मामि च कापीविहासमा – 'बसदस्योबाहरण || चम्चाSSगावाश्विनी अजूद हम दृषि सो शिति- 'नागिने असदसुम्' [२१] देवदिहादुच्यते । माभिः पोतिमि मिचे नगरसमिसे बेमिसः ॥ भवदस्यम् आगतम् राजानं प्रतिमा प्रतिनामिः ॥ १ ॥ I बेट ग्रामि भन्दम् अधिगडा सा परिप्रति दियोटाराम् म्यहमे' यामधुरो सदस् कागतम् ॥ ७॥ मुद्रल० से अधिनौ! सहाम् महान्तम् अतिभिग्यम् अतिविभिन्ज्यम् कशीसुषम् बहुरमीत्या कं न्याय एवं मूवम् दिवोदामम् ताम्रा लायुधम् वधुका सम्बरोऽसुरः वरुप इन्ने मितिनामि विनिः आतम् भारतम् | अपिि ऋतिपूर्ति पुराणम् विन्देऽस्मितिति चि: सामस्वस्मिन् सम् कुन्नम् जाम् भरडलम् । तामिरित्यादि पूर्ववाद ॥ १४ ॥ या पानाद्वेपस्तुतं कल यामिजोन दुव॒स्पच॑ः । पृथि॒माभि॑ अ॒तिभि॑रश्वि॒ना ग॑तम् ॥ १५ ॥ 1 पार्थः । म् वि॒ऽपि॒पानम् । उपस्तुनम् | कालेम् । थाभिः । वि॒ऽजनम् । दुव॒स्पर्णः ॥ यार्मिः । विऽशंश्चम् | उस । पृषिम् । धावतम् । वाभिः । ॐ इति । निः। ना आयतम् ॥ अतिहासमाह - स्विम् - तृथियो जागत्याविनायन नभसि वृद्धिः इति किम बिजेरडा परीतन् सुदृषि व पातका १०, ३९८ ) इडियामः जोतिमिः मम् ऋदि वाम्या पाये। "बहणः विनिर्च भिमासन्धम्। व्यायन्यवृभिवसिम्यौ। उस्तम् कम्पोतारम् । 1.२.श.१- ● वि । कार्य वापरमितिहास- ३.४. मस्ति. स्थानि दि. ८-८. नास्ति कृयाक ११- १६-१३.लि. "" १२.लि.