पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€116.415] प्रथमं १९ ॥ माता दे॒वानामदि॑ते॒ग्न स॒ज्ञस्य॑ ते॒ न हि । प्रशस्तिक बह्म॑ण नो ब्युश्च्छा नो वर्ने अनय विश्वबारे ॥ Bाया | दे॒वाना॑म् | जादैतेः । अनी॑कम् | य॒शय॑ ऋ॒तुः | बृती चि माहि प्रशस्तऋतु । गेः । वि | हुन्छ । था। नः | जने॑ | मन्य | विश्ववारे ॥ १९ ॥ स्कन्यु० दिमाही मध्यमपुरुषसंयोगात मान मन्त्रः | जावा इत्यादीनि मन्त्रा भयो मेकाम्यतया योन्यागि वा मामा करून देणानाम् देश । देर्पा हि मावा उडाःलाड़ी (२,१११.९ ) इत्यत्र व्यायातम् प्रतिमास चाहित्यमेवमोचनः अनीम मात्रावा ज्योति - योगमा समूहमी जनीकास्त्रोऽपि बाहनाम समस्या कमीकमान्यः डगमुदगचणः । इत्त्वसामान्याइसियुब केतु: किट जाने इत्यस्य 1 ४५ तर्णीतम्यस्यरूपम् | दाहुः | साम् बजापवित्रो। प्रकाश नमा निविडीयस्यमा मस्तिकदमस्तस्तुत उपन्ते वाली कवीं बलिदा तपःखदेगुत्वात् बैंक नत्र कमी ● | नः अमार्कोऽयो । उन्छवमदिवासकवर्षी: करियम इत्येतर्मास्वपनवेत्यर्थः । किन भा ना बने जमय वा उपस्येतस्य लाने जनमुनिको निघने को मजे मुस्कमणमादिभिर्देवा। स्वर ६.१०१ म ज्योतिषः मसूहः | या मीना समग्रस्वाइलक्षणस्य बेट० निर्माची देवानाम मातुः आः नीड इयम्, मवति । समस्य 'यो महसुक बसि 1 वेडान मनुष्याल साच माकम् 'आरे सुनी: जोतुम् विस्ता ॥ १९॥ १-३ मुद्र० दे उमः! लम् देवानाम गाता च देवाः सा राममनवमुच्यते । अदितेः देवा यातुः अनकम्मरकनीक भतिस्पनी स्वर्क मजस्य नूमवित्री बृहतो महती साई मकासरत्र । पियनमिति संजन दुईवी : दीवानमन्त्रणाम स्त्रोवाय उवाः नःजने जनव अनुप्रियायैः ॥ १९ ॥ बा. २.कृ. 2.4. ४ास्तिक. पे. याविरमा बनाए CFT