पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

20 समाप् पच्चो वह॑न्वा॒नाय॑ ऋशमा॒नाय॑ भ॒द्रम् । ठौ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तः सिन्धुः पृथि॒वी उ॒त बौः ॥ २० ॥ १४. पत् । चि॒ित्रम् | वस्त॑ः । तुसैः | यन्ति | जाना | श॒ष्ठमानाय॑ अ॒वम् । 1 1 लत् ॥ अ॒ः । मि॒त्रः । वरु॑णः । म॒हन्ताम् । अदि॑ितः । सः । पृथि॒वी | ऊत | चौः ॥ २० ॥ स्फत्रिम विधि का याः (२.१ ) || उपस बहुन्ति धापचन्ति। किम् । बामदारमानम्म् । इंगानाम अरामामाम मायकमां नि ३,१४)। साध्वे पोपत्र चतुर्थी बास्सुववडामांग | कर्मप्रतिम् नो मित्रः त्या ८० अरबौं उक्तः बहुन्ति इजामाय बातें गोम्, हत्व दि ॥ मुल० चिम् चामनीयम् अः सम्बद यत्नम् उनमो बहन्ति कानयन्ति, ईशानाय इममिरि शममानाय सुतिभिः सम्भवमानाय स्वाद बनसुने प्रार्थितं सत् मित्रावल: पर् देवाः ममहन्ताम् भूमि क ॥१०॥ इनि प्रवाह कमान्याचे चतुर्थी बमः १ [ ११४] द्राकदिने॑ ज॒यम॑महे स॒तः । यथा॒ा शमस॑द् द्वि॒षदे॒ चतु॑ष्पते॒ पृ॒ष्टं झामे॑ अ॒स्मिभ॑नानु॒रम् ।। १ ।। २०४ इ॒माः । रु॒द्रायै । च॒क्ने॑ । परि | स॒पत्वराय | छ । भराडे | पतीः | पवा॑ । शन् । असैह् । दि॒िऽपये॑ । श्रः मंद| चिश्वे॑म् । पृथ्म्॥ धामै अस्मिन् जनानुश्म् ॥१॥ I स्कन्द १-१. वचन) (३९) सुतम् । इमाः कद्राय सम सामथ्याचात्रामः कारिने सिरति जन्मते हान् कपद अहोरामस्वरूपस्रो साथ सामवादः चामभिगन्ता को सम पूर्वनिपात: | बाबा का जास्मीवानां वीराणाममिति मद्रीयः सबै : हुमा कम्पनी हजुनाम- सिगन्तु' | श्रीणाममा विवाद अरामो इग्वेरिएं कपम् । A इ.. ४..