पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६११४५] अथर्म च॒नम् | व॒यम् | रु॒दन् | बृजमाष॑म् | | कमि । अ । नि। दयामहे । आरे । असम | वैम्पैम् | हेळेः । अ॒स्पतु | भुमत्तम् | हस्| यम् । ॥ मा | चूर्णम् ॥ ४ ॥ कविताम् कुक कौटिन् चमिचानना' (८,१.११) इतिवमा बगामिनम् गम् मेचा विनम् अवगे हविषा वर्तमान चाहना था मननामनियमेनाइबाम एन् दूरे अम्मनमः दैलोमा (२३)। वास् तुमकुमेया को किया सुमति न इन्द पायें । कोभनामेवानुमाहरू बुद्धिम् उपरि गम्कश्य का वर्णमहे पापा ॥ वय म्हसेस सामबिना दूरे किन्तु सुमतिम पूर व मुहल अपये रसचदम ठहम् महादेवम् वयम् नि हामो निवाम् मकरसम् शीशम बहमाम् पशुल सावितरम्। एकस्मिकरोति कुम् कृत्रिमन्तमम् म्स ः देव्यम् देवलम् कर कमरे देव्यम्यसम्ममा सुमतिम् इन् श्रीमना गर या पुणीमदे माल्दिन सम्मतामहे ॥४॥ दि॒वो वैराहामेरु क॑प॒नं॑ि ते॒प॑ रू॒पं नम॑सा॒ानि यामहे । इस्ते॒ त्रिद् भेष॒जा वार्या॑णि अर्म वर्दमयंसद् ॥ ५ ॥ J दिनः | बराहम | अरुपम् । कपर्विन॑म् | ते॒षम् । रूपन् । नम॑सा । नि । इ॒यम्मड़े । इन्ते । त्यणि शमै | वर्मं | ह॒र्दिः । अस्मभ्य॑म् | यस॒त् ॥ ५ ॥ स्कन्द० दिः चुनौकात्मः' वत्साक्षम् । अत्यन्ववाहबन्तमित्यमे वा बराह ( निप १० ) इविनाम देशमार बसुका म्यते । उहाकारम उपपको स्म कराहाकाव्यप्रदेशः अ प्रतिकार कर | माहामारवयोगाइनेक प्रकारे रूपै रूपबन्धम्म कार्य कृपया तोहणब्रम् | म मिडिचेन | हनिमित्वर्थः नि हयामदे नियमेन सेविन चावन् । इस्वचारणेम चाहादानं कल्प मेसाश। मेलामः देवताह महामाग्यरोगावर मरुनविकर्मा (निम २.१४) १ गन् जून 1 2. २० मि. ३. पिं. व ● . ८. बाधिg. 2. भस्य दि पस'. ९. मालसुरम्म १०.१.