पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११६, ९ ] व परा॑ । अ॒वतम् । जा॒म्स॒स्प॒ ॥ अनु॒धाम् । वायु॑म् | च॒क्रुषः । अ॒मना॑रम् । क्षुरैन् । आप॑ः । न । पा॒यना॑य । गये । स॒हस्य | तुष्यते । गोमस्य ॥ ९ ॥ भनेतिहासमा तोऽश्विनामुद बबाचे समजब बायोमुत्तेमोकं हृदः" इसे रिहोयते भा जगनम् नात्याअनुदेषाम् इनिः' (निष ३,२२ ) व कृपयामास प नुवाद घेरणे पराड्युर्ण गांवमें नम् नपुः विद्यारम् - chu मियामःमःउपयोमुकुन्द इत्यमै: बोनाव समान सरन् वा नाम पायमाय भावार्थम् । कपम् । न राने सज्ञान व अन्यत्र पुरा पवारोऽपि समयमामयोः हाच मजादेखि प्रथमाबहुमय स्वामे चतुर्थी मानोज मा का कक्काः चतुर्थी वा बन्यमानस्य चोकमन्य राजाई | कस्म धानाव| तृष्यते श्रोतव्य बेकूट पर अनुदेवाम् कृपम् अशिम धम् उडे विवमूल्यू बीचमद्वार सयुकामि इन पिपासो: मोतमस्य पाना चानिजहर बदलाव मा मुख्य गोतमा 'मुजोजमा' (१,८५, १० ) इश्व गोखमः ॥ ५॥ मुद्रलयानम् – कदाचिन्मभूमौ वर्धमानः समीपं मानं कृपम् उत्जावाशिवनो आवेवामा सामानादिबोकमांड उपरि- मूलमधोम्बास्थापनवाम् इश्ते तदाह हे नामा! सत्यभावनी] युवाम् अगतम् बबश्थात् से सम्परा अनुदेशाम् समये मैविधायाम्। सचन्त पम् उचाअम् उपजिमूहम्पोि ● पर हम टोक एवँगुगविभिडम् नमः युवाम् अकृपावाम् । तृष्यते पिपासवः गोतमय भागनाम भावार्थम् आपन आप अ मा क्षरम् प्रवाहरूकोसाग रागे हवींद हरुपये महासा ॥ १४ जरुष नामत्त प्रमु॑ञ्चनं द्र॒पिमि॑च॒ च्यवा॑नात् । प्राति॑िरवं जनसायु॑नादिन् पर्वमकृणुतं कुनीनांम् ॥ १० ॥ अमृतम् । च॒जु॒रुप॑ः ॥ आ॒स॒त्या॒ । उ॒त । वि॑िम् | म यज॑नात् । प्र । अ॒तिम् ब॒हि॒ितस्य॑ । आयु॑ः। बा| आत् । इद। पति॑िम् । अकृण॒तम् । अनीम् ॥ १० ॥ अपये कचौमितिहासमाचते-भाको नाम रावासा प्रत्यापच्चों पितामोड व्यवनाच बारम धाव दी। वासीन इष्ट्रवादी पुनःपिं कामय 1. नाहित. २. वि.३ नाति दिन ५. नारि ... बुढियां