पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१११५] भुङ्गल० का रसद मोठा रूपमा वो रूपमा प्रसिदौ ॥ १४ ॥ पुराना श्री वाम धरमपुजा है नमा | नेवारी ? [नाया ! दम् युवा अडे म तो आस्वान् इर्तिकाम् हून सम पुस चरित्रं॒ हि बेरे॒वाच्छेद प॒र्णाजा खेलस्य॒ परि॑नषभ्यायाम् । यो जामाम वि॒श्पचे धने हिते सवे प्रत्येक्षणम् ॥ १५ ॥ च॒म् | हि । वैः ॥ अच्छेदि | पूर्णम् 1 आ॒जा | खेलस्य॑ । परि॑तम्पाषाम् । स॒यः । अङ्गम् । जाप॑सीम् । वि॒श्पै भने॑ हि॒त । अति । व॒धसम् ॥ १५ ॥ स्कन्दु रिम् इहाभिषेवर हिन्दनपुरः यमनसाधने बयलक्षणम् पॉरष पनि इन पम् चित् शत्रुमिः विकावी. किमासीत् । आषामा सामे खेलला परिकाम्यायाम् मेनार्या वर्तमाबाबाम् शत्र युवरामैव सराः तख्यामेज देकामा म्याम्यहम् विशलाई विश्पताबा बिहिवासमी योजनसनिमित्येव रिक्षा चनाब विद्याग मत गन्तुम् हिन्द महमामः वह गमध्याभ्याघावाचे मिश्चये। । प्रणमत्तम् प्रतिनिचिन्ता वदम्दारिपर्व 19 बेटा बाहः मुम् म्याः, शत्रुभि जोति तस्य हिम्म् प्रतिमा लम्पु प्रति वि ॥ १५ ॥ मममाम् । मुलतः सेो नाम राजा क सम्वनाम की समामे अभि पाऽऽसोद पुरोहिनेगमेनोरात्रादागोमा तारोहणसम्बा: र चावनि पर्णः पक्षिणा पवजमिग अच्छेदियुमास् रनवायाम् शिदिया गमवः धानीमण बने विवषमूठे सबै गन्तुम् क पावधम् सम्यानमेकीका १५॥ दृषि ममग्राहकं बहमाच्या समो धर्मः ॥ श॒तं मे॒षान् वृफ्यै चचद॒ानम॒जानं॒ तं पि॒तान्यं च॑कार | नसत्या वि॒भिजानन ॥ १६ ॥ 3. निमविकरणको २.... 'अब'. ५ "विसरे.