पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

190, 1] अपने च॒ यान्ता॑ सुष्टुतिं ाव्यस्य॒ दिनो॑ नपाता मणी यु॒त्रा । हिर॑ण्यस्पेन कुलं निखन अश्वि॒नाह॑न् ।। १२ । कुडे | पन्त | | कृ॒न्यस्य॑ | दिनेः । व॒प॒ता । वृषणा । वायुजा | हिर॑ण्यस्म । फलम् | नितम् उद् ऋषयः अ॒ | वह॑न् ॥ १२ ॥ 1 योचारण –'महिनी वाचवा पर्यटन्टी - यादरम्हवि काम बास्ता छन् । अन्यत्रापि कापि वित्यर्थः । काव्यस्य कविपुस्माइन्सः | अजापतिरामयत आदियो दिन.' वादिना सुष्म्मम् द्विबाहु भुत्लेवि दिवः नाता| दियो जायेव | यूगाम् स्वाम् इचुपक गया था। मारन्तरिक्षा (५.३३, १ ) इतिश्रुतेः एवं विहासिक मन्ि विभावसुः कसको हवि || पुरा लियः माः दे इति । एवं पुत्रो विवस्वान्स्य पुत्रावचिनौ एवं हीतिहासमत्वे- साहित्याकमोमिनोसामान्य कृत्वा यःमेव कृत्वा चमत्व सम्बो विनावि हे उपना बरारी! कायुक्त जयते । हिरण्यस्वयम् अस्युपमान्यत्वोमा ७, २१ ) 1 पत्मः हिरण्यस्य शानम् सन्तम् | उत् कपिनात्यक्रिया- पदारः | उधारभुः पिकिरणः म बिर्टि मिनिमम हे बहिनी! अन बहनि ॥ १२ ॥ किसानीमेव। बेटः भवनवचतः । तुबपुरनिवासचनः बनसः सुस्तो प्रति समन्धुिनिकचे मन्ठारो दुबरामना हेमंद सुरपुरेसबा उत्तम निकातम् बहन ॥ १२ ॥ १. कृ. मुगल पुरा नलु डोकवाधिनीमध्ये कृपे तंदुराधान कि काम्यस्य निदासत्वाममजायन् अनिरविनी दिवः नपाता| श्रोतमामस्थ यो हवा कामानिदे! ना ! ने नया वर्तमान समस् तुम्बालाबाहिरबाहिरण्यपुर कम् निखानम् म्यां मिश्रित मावं कविमिश उदरवि कार्य दस रात्री: मनाहान १.... ४.५ रियम् एवं दि 6...