पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M निका लाममिति प्रभः ॥१२॥ ने बन यु॒षं व्यवा॑नम अर॑न्तं॒ पुन॒र्युनं चकबुः पञ्चभिः । को र दृष्टिता पर्य॑स्य स॒ह वि॒या सत्या १३ ॥ [9, 44, 49 । युषम् । नम्। सा | वार॑न्तम् । पुनैः । वनम् ॥ चतुः । शीभिः। युनोः । रम् | दुहि॒ता । सूर्य॑स्प | सुद द्वि॒िपा । नास॒त्या | अचूर्णीत ॥ १३ ॥ I म्युब व्यवम् मिः क्यामः: ११६,१ ) इडिपुषोः पुषयोः कनूवार राज भय हे मम्मी नावा र हुहिता' (या ११० इति I नेट० व्यायामा इति । धिया का सहित नो युगम् अयोभिः जामी: मुल० कर्मसिनरन्तम्जोर्वन्तम् स्थानम् स्तोम व्यावनिता तान्नः दालमोम् नक्तु । निःबसूरा ह सहपा दाम आणीत समभक्त भागस्याडवा या था र सुनिता निम्ि डम्बर ३ ॥ पुणःशुभा शॉ (१, ये यु॒षं तु॒र्या॑य पू॒षे॑मि॒र्वैः पुनर्य॒न्याव॑मनतं यु॒वाना । युवं भुज्युमणेसो निः स॑मु॒द्राद् विस्मि॒रश्वैः ॥ १४ ॥ 1 युगम् | तुर्माय । पुमैः एवैः । पुनःऽमन्यौ | आभक्तम् । युवाना ॥ युबम् । भुज्युम् । अणैसः । निः । सुमुवात् । विमि॑ः । गुः । ऋ॒र्भिः । जसैः ॥ १४ ॥ ० बुबम् बडाम् ईमान पितृसब्दोऽये सोऽसिन्चात् वे भव । चयर्थे J तुमय भुन्योः |ः पानः कामेव स्मात् पूर्व शान्तिको तो महत्व पुनर्मः भन्यते' (२.१.३,१४) इत्यतिकमां कान्द्रमों पुनःपुनः अभगवम् हे सुचाना! वयो! चान्मात् षः यम्मु- स्वाद मिनिमः: निः इत्यस्योपादानवे पाया. १२. ना... ● यूको ५८ उराव्या मुझे.. दावि.. ८..