पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/३४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[. ऊ॒र्ध्वा वी॒ीतः इत्य॑स्य॒ प्रया॑न्यति॒ अस्य॒न्सम॑यन्त॒ आ दिशेः । श्वदा॑मि घ॒र्म प्रति॑ यन्स्यूतम॒ आ वा॑मुर्जानी रथमेचिनारुहन् ॥ २ ॥ उ॒भ्वा॑ धीतिः । प्रति॑ । अ॒स्य॒ प्रया॑मन। अर्थापि शस्मि॑न् । सम् | अप॒न्ते॒ । आ । दिशेः । न्म 1 [ध॒म् । प्रति॑ । च॒न्ति॒ | ऊतये॑ । था। बाम् । ऊर्जानी। वर्षम् अ॒ना । अत् ॥ कम I [30] [1] मात्र व्यापाराभिमुखी मास्यास्वरुपये। सा अयुष्मदस्य नामनि लाने उगममे सति | बरियादि इस चाय प्रभातिचोरणार्थः । भाते कोमित इस्पर्क | शासनम्वत्र हुन् । माहादेव सप्य वा प्रेश सज्ञाश्चम काः अपि मम् कर्मः" (निष २,१७ ) इति बजगाम प चाऽऽद्गासम्भवन्ममिमिन् पनि काभ्यन् I उमः अर्पणानि | यः । म्वन्चि: मन्ति सभा काम दुषपोः हे मश्वि! | अछामीबिना तो सुखी दत् पुरस्तादयुम् आहा सर्वस्व (२,११६,१० सि ॥ ● ॥ बेङ्कट 'आपको अपगमनें ऊर्जा दिवाः अवानि । ज गतिमा दास चो इसकि स्वोत्रै: " सवामिलणाम् तिबन्ति । चन्हमें भवतो व सजनी नाम सूख हिवाहवती ॥ २ ॥ प्वनाथ १. मुहम० अल्म इस बामनि गाणे वगसमे सविस्मन निः करणा आने पनि प्रत्यत्वादि । धनुमन्तरम् दिशः देशम्याः वयोऽपि सम्बन् का सबसे लोता मैम् महावीर ज्याद" इनि: भादामि थाइरोमि पनि निर्म काम्या बोम् डिनरी ३ ॥ मं पन्द्रि॒यः प॑वा॒नासो अग्म॑त शुभे म॒खा अमि॑ता जायवो॒ रथे॑ । यु॒वोरव॑ प्रव॒णे चैकित॒ यो यद॑श्विना॒ ब्रह्म॑थः स॒रिमा वर॑म् ॥ ३ ॥ सम् । यत स्थि. प॒म्पृधानाः | अम्त | म | स॒खाः ॥ अमिताः । जाय । हर्णे युवाः । अहं । प्र॒गणे । च॒क॒ते । वर्मः। यत् । । वचः म॒रिम् । था। म् ॥ ३ ॥ I 1 २.२. वि. मुवादी .. १५. 13-11-१२ वादविनं. १३..