पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वंदे समस्ये बेट० सूर्गावि होना बनिन इन्हा पांजामु बाम्नः मकाव्यः उशना दूराद न्यो अनिवरिरक्षणार्थम् जगाम, सदान लाभानि विधानि बना लिमकारी मनुष्य: पिया सर्वाभ्यादित्यः एवं दुश्वानि समि स नो जन्मभिर्वृषकर्मन्दुस्थैः पुराँ दर्नः पायुभिः पाहि स॒म्मेः । द्वि॒वा॑द॒ायेभि॑रि॑न्द्र॒ स्तवा॑नो त्राबृषीया अमिरव॒ द्यौः ॥ १० ॥ सः । नः॒ः । नन्यैमिः । वृत्र॒ऽकर्म॒न् । वैः । पुष यतैरिने | दर्तः । [पायुऽभि॑ । पाहि॒ । स॒म्मैः । दि॒त्र॒ऽसेभि॑ः । ह॒न्द्र॒ । स्तवा॑नः । [याः 1 अभिव। चौः ॥ १० ॥ त्रैमाभिः बेट० मः अस्माद बनोगे:दिवोदाम | वस्तुमान वय महोमिटिंग देवीका महत्वः ॥ १० ॥ 'इमि दिशीवाहके प्रथमाध्याचे एकोनवितो वर्गः ॥ [ १३१] परुषो देवोदा देव इन्द्रा॑य॒ हि परसु॑रो॒ अन॑म्त॒तेन्द्रा॑य म॒ही पृ॑थि॒वी वरी॑मभिर्य॒म्नमा॑ना॒ वरी॑मभिः । इन्द्र॑ विद्ये स॒जोष॑सो दे॒वास दधिरे पुरः । इन्द्रा॑य॒ विवा॒ा सव॑नानि॒ मानु॑पा गतानि॑ सन्तु मानु॑षा ॥ १ ॥ D इन्द्रा॑य हि सौः । असु॑रः । अन॑व । इन्द्रौद्र | महुँ।। पृथि॒वी वरी॑मऽमिः । थुषऽमौता । वरीमभिः | इन्व॑म् | विवे॑ । स॒जोष॑सः । दे॒वाः । द॒वि । पुरः | इन्दग। चिो। [मनानि । मानु॑षा | शान | अ॒न्तु | मानुषा ॥ १ ॥ कुट० इन्गदि और बलवान् अभवत्। इन्द्राय वीजा इन्द विषा:इन्दामो मनुष्यैः कुवानिवृि महान ॥ १ ॥ विश्वे॑षु हि त्या सर्व॑नेषु तु ममानमेकं वर्षमण्यवः पृथक् स्वैः सनि॒ष्यवः॒ः पृषक् । नपर्वणि शूषस्यै पुरि धीमहि । इन्द्रं॒ न य॒हश्च॒तय॑न्त आ॒यः स्तोमे॑भि॒रिन्द्र॑मा॒यवः॑ः ॥ २ ॥ .... ५१. को देश पे. ४-४ान्ति