पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

SOC करेनमध्ये तत् नु शर्म॑ः अ॒वया॑ ते॒ अ॒शुक्च॒नं मन्यामश्च द्वताऽन्तः प॑ज्यन्ति र॒श्मिभिः । [4,41,431, स्प॒ धार॑मि॒क्षप॑म् । सवा॑ विदे॒ अन्दिन्द्रो॑ ग॒वेष॑णा बन्धुविद्धय ग॒वेष॑णः ॥ ३ ॥ सत् । नु। अपैः । प्र॒बया॑ । शुक्म् | न्। यह नारंम् । अण्णत | अर्नम् । । बाः । । क्षय॑म् ॥ वि | सत् । । अर्ध । वि॒ता । अ॒न्तरि॑ति॑ प॒श्यन्त । ः ॥ सः || विदे। अनु॑ | इन्द्र॑ः । गोऽयेगाः | क्षम्ये ऽणः ॥ २ ॥ बेटाहादिम्यधिवाएं होठः द मति, पडिमियुविजय बरालयसा- स्यान्वयम् मम्मका मालिक हविधि तत् रेम्बो प्रोभिः धवतःवर्देवा सह इन्दअनुबन्यः प्रब:॥ ॥ हत्या में पूर्व प्र॒वाच्यं॒ यदम्पोऽवृ॑णारर्ण व॒जमिन्द्र॒ ठिण॒मप॑ प्र॒जम् । एम्प॑: समान्या दे॒वाऽस्मस्पै जेपि योन्सि न । मुन्द्र रन्षया कं चिदवतं यन्तं चितम् ॥ ४ ॥ क्षु । ह॒त्या ते॒ | पूर्वया॑ प्र॒वाच्य॑म् ।ऽन्यः । श॑णः । अप॑ ह॒जम | इन्द्रं॒ | शिक्ष॑न् | अप॑ प्र॒जम् ॥ मा एम्यः । समान्या । दिशा । अ॒स्मभ्य॑म् | जेष | योस।। प॑ः र॒न्ध | कम । त्रि॒स् । अ॒न॒तम् । द्वणायन्त॑म् | चित् । अ॒जतम् ॥ ४ ॥ 1 बेट० सित्रम् इत्यमिग पूर्वमपिकाले ते त्यम् जोप्रथः शून्। भ्यः मिचिम धनम् चित् जान् सं यज्जनान् क्रतु॑भिः इ॑वय॒र्द्धने॑ हि॒ते त॑रुपन्त अव॒स्यवः प्र प॑क्षन्त श्रृव॒स्यवः॑ । स्मा॒ आयु॑ प्र॒जाद नाघे अर्कन्योज॑सा । इन्द्र॑ दविपन्नों दे॒वाँ अच्छा न धीतयेः ॥ ५ ॥ सम्पत् | नौम्भः शूरैः | | चने॑ हि॒ते यन्त अस्पः । प्र । यश्वन् । अस्पनैः ॥ तस्मै डायु॑ः प्र॒जाव॑त् । इन्। बधे । अन्त | जसा | इन्द्रो॑ वी॒स्य॑म् । दि॒श्मयन्त॒ | धी॒तये॑ः । दे॒वान् | व | न । वी॒तये ॥ ५ ॥ I 1..