पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४१५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3.21 समा [९३५ ] । वादितां मम्बाबवायुर्देवा, बासा इन्द्रा सहयो स्नी रुपनो या यै सहस्बैंण नि॒ियुत निपुत्वते ह॒तिनी॑भिर्नियुत्वते । तुभ्यं॒ हि पूर्वपी॒तये॑ दे॒वा दे॒वाय॑ मि॒रे । नै सुतासो मधु॒मन्तो अस्थिर॒न् मदा॑य॒ कन्वें अस्थिरन् ॥ १ ॥ [१२४. स्त॒र्णम् । ब॒र्हिः । उप॑ नः॒ः । मह । तये॑ । स॒ह । नि॒युत । नि॒युवते । श॒तिभिः ॥ नि॒यत्व॒ते || तुम्य॑म् । हि । पूर्वऽतये | दे॒वाः दे॒वाये । अ॒म्मिं । प्र । ते । स॒ताः । मधुमन्तः । अान् | मदा॑य । ने॑ । अ॒स्यन् ॥ १ ॥ बेट स्पस्मान् समस्यज्यामिः शक्तयामिक नियुद्धिः । वाह इम्पम् रतीर्ण बनामन्त्रिी हि देवाय देवाः पूर्वपालार्थम् नियमितबन्धः', 'मतप्रा एव को पा सान्ते" (६,४५०१ ) इडिबा माना। मधुररसा माम भो ॥ तु॒म्प॒ाय॑ सोप॒ः परि॑पूतो॒ अद्र॑मः स्पार्हा वसा॑न॒ परि॒ कामति थुक्रा बर्मानो अर्षति । ताप॑ आ॒भ आयूषु सोमो॑ दे॒त्रेषु॑ इ॒यते । । वहे चायो नि॒युत पाहास्य॒युर्जुषाणो पा॑द्यस्य॒युः ॥ २ ॥ । तुम्र्प | अ॒यम् | सोमेः । परिएलः । आईभिः | रुपा । वसनः । परै। कोशम् । अर्पति । शु॒क्रा | शश्वा॑नः । अ॒षेति॒ ॥ सर्वँ । व॒यम् । म॒गः । वा॒ाय॒ । सो | | | नई। इ। नि॒युत॑ः ) याहि । अ॒स्मऽयुः | जुषाणः । याहि । खम्म॒ऽयुः ॥ २ ॥ बेट०म्म अगम् नमः प्रामाणि उनकान बगानः बिरसास्कोऽभिमान अदम् भागा मनुः गोमः देवानां मध्ये हुयो । निवृधः डाममित कामः श्रीषमाणः ॥ १ ॥ Pr. मंलब सति जाग भयो मा नो॑ नि॒युद्भिः शतिनीमिर॑ह॒रुप॑ यह वी॒तये॒ वयो॑ ह॒ष्यानि॑ वी॒तये॑ । नायं भाग ऋन्मयः सर॑भिः सूर्ये सर्वा॑ । भर्भरमाणात वायों शुक्रा अयंसत ॥ ३ ॥ 11. नास्तिको ने श्र ५ मधुरः निष". ८..