पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४३१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मेमाणे बेः रूपम्। अश्विनः समरे सो क्यामेषु वर्तमाया। कामानां वर्षिता अति। अन्तमा पनि ि वारणीसा ॥ १ ॥ कृ॒ष्ण॒श्रुतौ बेनि॒जे अ॑स्य स॒क्षित उ॒मा व॑रेते अभिमान त्रियु॑म् । चार्ज अ॒मय॑न्तं कुच्युतमा सायं कुप॑ वर्धेनं पितुः ॥ ३ ॥ कृष्ण॒ऽयुतौ । अ॒ञञ्चे इति॑ ॥ अ॒स्य॒ । स॒क्षित | इ॒मा । तस्ते इति । अ॒भि | मा॒ातरी 1 शिशुम् प्र॒चान | व्वसर्य॑न्तम् । तृष॒ऽच्युत॑म् । आ । साच्चैम | कुपैयम् 1 वर्ध॑नम् । पि॒तुः ॥ ३ ॥ बेट कृष्णमहमवादकतं कम्पमाने आग्रही J पूर्वम् अभिगमन तृप्यन्तम् गव्यतम् सेन्डजमावानाम् जलाना कोपन पविमानस् नम् शिम् ॥ ३ ॥ मुमुक्ष् भन॑वे मानवस्य॒ते र॑मुहुः कृष्णसनास ऊ जुवः॑ः । समना अजराम बघुप्पो वात॑वा॒ा उप॑ यु॒ज्यन्न आ॒शवः॑ः ।। ४ ।। | प्र॒मु॒क्ष्वैः ॥ मन॑वे । मानवस्य॒ते । खुड्डुचेः । कृष्णऽमीतासः । ॐ इति । सुर्यः १ असमनः । अ॒भरासः । र॒षु॒ऽस्यः । वाऽनुताः । प॑ ते॒ | बायः ॥ ४ ॥ बेट० कामानयन्तः भन्ने अनुयाभि बागाविवरूपाः क्रियाः न एवमम ॥ou म्यैः प आद॑स्य॒ ने ध्व॒सय॑न्तो॒ रते कृष्णः करेंक्रतः । 7:1 यत् सी महीवन प्रामि मने॑दभिश्च॒मन्स्व॒नय॒ति॒ नाम॑दत् ॥ ५ ॥ आत् । अ॒स्प॒ । ते॑ । च॒स्य॑न्तः । ई | कुम्णम् | अम्ब॑म् | महिं । वर्षैः । कस्त्रैिः यत् । म्। म॒हीम। अवनि॑िम् अ॒भि शन् स॒नय॑न् । तै| नानंदेव ॥५॥ बेकामे अन्तःशमा उडिन् 9. एल. ५. १. (ना .. 1. A'r'.