पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Saga कर समाप् निये॑ चि॒त् । नु | पम् | सर्दने । जगतिमिः । द॒भि । अ॒तियो॒सः । प्र | सु | य॒न्त॒ | गुमये॑न्तः । यै । अस । न । र॒थ्ः ॥ गणाः ॥ ३ ॥ पल्वे म पन्धि सम्पादित विभिः धारयन्ति, सु प्रयवशारदः बनने पुरूषण स्मो नि रिशाति॒ जम्भैरा रो॑चते॒ वन॒ आ वि॒भावा॑ । आद॑स्य॒ जातो अनु॑ वाति शोचिरस्तु शमनाम धून ॥ ४ ॥ २०३२०१७ पु॒रूणि॑ । द॒स्मः 1 नि 1 णाति॒ । जम्मैः । शात् । होच॒ते । ने॑ । खा 1 वि॒भावा॑ । आतु | च॒स्प | तैः | | | शन्तिः । अस्तुः । न | शर्यो । नाम | अर्नु । छन् । पेटकानि दुनीयः जन्म: विजायाचति । नन्तरं 1 च दीसिमान। चनम्वरम् अस्मदेवा" शनि: बामः अनुवाविषयम् निरसमे बाबु: दिवमान् ॥ ४ ॥ T नयंवोन रिषण्यवो गर्ने मन्तै रेव॒णा रे॒षय॑न्ति । अ॒न्वा अ॑प॒श्या न द॑भवभया निपस ईवारों अरछन् ॥ ५ ॥ ॥ ३ ॥ I न । यम् । द्वि॒िपः । न । पिः । गर्मं । सन्त॑म् । देषणाः । वे॒पय॑न्ति । अन्धा: 1 अपृश्याः । न । डन् । म 1 [][] | निस: 1 म् । तारे | अ॒रक्षन् ॥ ५॥ न्यूनर याबादः पर्ने जन्तम् | चम्पार दर्शना इन्तमा कई जगभरोसा: पुणम्" गिरः इवन्ति ॥ ५ ॥ इति द्वितीयायामे वो बा [ १४९.] तना विराट पहः स गप सप पनिर्देन्लिन इनस्य॒ वसु॑नः पद आ उप धज॑न्त॒मद्रेयो नि॒िषभित् ॥ १ ॥ स॒हः । सः 1 स॒पः 1 जा । ई॑गते । पतिः । दन् | इ॒नः 1 इनस्यै | वसु॑नः । ए॒दे | था । उर्प । धर्जन्तम् । अर्दयः । नि॒षन् । इत् ॥ १ ॥ 1 २. ना. देव 1. fr ४५. नाहित मृ