पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/४७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

€ 145,41] p ते सूनः स्वप॑सः सुम॑सो म॒ही अंतरा॑ पूर्वचिंचये । स्व॒धं स॒पं जग॑तच॒ धम॑नि पुत्रस्य॑ पाथः प॒दमयादिनः ॥ ३ ॥ ते | सुनवैः | सुऽअपैसः | सुदंसंसः | म॒ही इति॑ । दुः। मा॒ात | पुर्वऽचित्त । स्व॒तुः । च॒ १ स॒त्यम् । बर्गतः च म पुत्रस्य॑ ए॒षः | पुदम् । अयानः || ३ | बेट के पुत्राः सुमनः कोशानदाट अन्तिमम धारणात्मक सम्बरो बुरामवरण ॥ ३ ॥ I मिमिरे सो जामी सनी मिना समौकसा । नष्पैनन् तन्तुमा तन्वते दि॒िवि स॑मु॒द्रे अ॒न्तः क॒दय॑ः स॒द॒वय॑ः ॥ ४ ॥ ते । माविः । म॒मरे । प्रचे॑तसः । इति । सयौ इति यौन। मिषना सम्वोकसा नव्य॑म् ऽनच्यम् | सन्तु॑म् | जा । अ॒न्त्रते। दि॒वि समुदे । अ॒न्तरि॑ति । क॒क्ष्यैः । तयैः ॥४॥ टने कर्मस्तःसन् समानोत्रभिस्थाने समामनियामावृषि ममभूते बदन्तःकाय दशैमाः सामन्याबसन्न निस्वारयति ॥ ४ ॥ 1-11 तद् रा अप ध वयं दे॒वस्य॑ प्रसवे मनामहे । अ॒स्मभ्ये॑ द्यावापृथिवी सूचेतुनो र॒यिं तं॒ वसु॑मन्तं शत॒म्विन॑म् ॥ ५ ॥ सद् | राधेः । अथ | सवि॒तुः । कण्यम् । व॒यम् । टेनस्यै | इसवे | मनामहे | अ॒स्यम् । वा। सञ्च॒तुनो॑ ह॒यिम् । षत॒म् | वसु॑ ऽन्तम् । शत॒ऽम्बिनेन ॥५॥ कूटना जब देवस्वससिनेमतोम्बो इत्तम् । वस्मरूपम् थानापूभियो/ तुलस्यान भोम् ॥ ५ ॥ इति द्वितीय तृषाध्यमेमो' [९५० ] त्रिवानगी ते हि द्यावा॑पृथि॒वी वि॒श्वशंभुव ऋ॒ताव॑री रज॑सो घार॒पत्क॑बी । सु॒जन्म॑नी पि॒षणें अ॒न्तरी॑यते दे॒वो दे॒वी धर्म॑णा॒ा सूर्य॒ः शुभिः ॥ १ ॥ ४. रिट पिप स्टे: 1-1- ना...करते वि-को