पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Your 'न' [इ. धर्माणानिमाहाना अनन्त देवाः ५ ॥ समानये॒द॒कमुच॒न्प चाईमिः । भूम पर्जन्मा जिन्व॑न्ति॒ दिवे जिन्नत्यः ॥ ५२ ॥ t अहंऽभि । समानम् । घृ॒तवः । उद॒कम् | उत् || | | भूमिम । पूर्वन्यः । जिन्व॑न्ति । दिम जन् । अ॒र्मः ॥ ४२ ॥ बेटोचालना रि होरात्रैः। भूमि स्वरा (१०९, ४) इत्याः सन्ति दिक् इति ॥ ११ ॥ 01 [१३] ५०.११.१ ) इसिनि पि दि॒व्यं सु॑प॒र्णं वा॑य॒मं बृ॒हन्त॑म॒पां गर्ने दश॑तमोष॑नाम् । अप॒तो वृ॒ष्टि॑िभि॑स्त॒पय॑न्तं॒ अर॑स्वन्त॒मव॑मे ओवीमि ॥ ५२ ॥ दि॒त्यम् प॒र्णम् स॒म्। बृहन्त॑म् अ॒पाम् । गने॑म् । दर्शतम् । औषभनाम् । अप॒तः । बृटिऽभि॑िः । त॒षय॑न्तम् । स्स्वन्तम् । असे हरी ॥ ५२ ॥ I I इसणार हम बातः इसि ॥ ५३॥ नौति दिषि भवम् सुपम नमनशील महामसम्बसन्तप दरम्म्म्म् 1. इनाम्याचे [ १६५ ] "अमाहितीचा मकान भी हादगीमा इन्द्रः प अख्तः चोदशीदेशीसीमा इन् ● क्षेत्रावणिः । । कप शुमा । सुव॑यः सनकाः मम॒ान्या मुरुतः सं मिमिक्षुः । कप मती कुल एनोस मुनेच॑न्ति॒ वरु॑णो मया ॥ १ ॥ म रवी च्चे मास वर्ग: २२. ३. ● वर्ष ५ भूमो. मात ८..