पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०८०४०५ ब॒ाई | नु । ब॒ः | मप्तः। अन्ति। अस्मे इति। रातत् । चि॒ित् । कस: 1 अन्न॑म् | आपुः । ते । घृ॒न्युना॑ । शव॑ता । शुशु॒ऽबसेः ॥ अः । न मे धूपता | पति॑ ३ तुः ॥९॥ बेट है तार नस्य अन्तम् अपि कमी के मामा क बुचडे पर व॒यमन॑स्य॒ यं को चेमहि मर्ये । वयं परा महिनो अन धन्त ऋक्षर मनुव्यात् ।। १ ।। 1 च॒पम् | अब 1 इन्द्र॑स्प | प्रेष्टोः । चुम्बः । चामहि । अ॒यम् । पु॒रा । महि॑ । च॒ । न॒ अनु॑ | बृन् । सद् | नृः । ऋ॒मुखाः ॥ नूराम् । अनु॑ । स्पा॒ात् ॥१०॥ बंटवारासिवन्धमादिस्यममको पुम् । वयम् अन्वयमाः मंचमह● ●इमू पुरा करन्य बचनम् साम्रण महायिः स्पर्धमान मनुष्य सचमुचकन्छः मा से असावादिति ॥ १० ॥ ए॒षः स्तोमो॑ मरुत ह॒यं गौमार्यस्प॑ मान्यव्य॑ का॒ारोः । एषा सीष्ट त॒न्ये॑ व॒या॑ वि॒धार॒षं बृजनै अ॒नुम् ॥ ११ ॥ ए॒षः ॥ इ॒ः । स्तोम॑ः । मरुतः । इ॒यम् । गौः । मान्दाप॑स्य॑ म॒न्यस्य॑ । कारोः । आ । इ॒षा । यासी॑ष्ट॒ । त॒न्वै । अ॒याम् । वि॒षा । इ॒पम् । दुवने॑म् | जरऽदनुम् ॥ ११ ॥ (१,१५१ बेट० इमिर्ग: [ ९६८ ] ● मैदावणषिः । स्वदेश त्रमः ॥ य॒हाय॑ज्ञा] सः सम॒ना सु॑तु॒र्वणि॒र्धियंधियं वो देव॒या उदधिवे आवा॑वः॑ सुवि॒ताय॒ रोद॑स्पोम॒हे वि॑त्या॒मव॑से सुवृ॒तिभि॑ ॥ १ ॥ य॒ज्ञाऽयँडा । च॒ः । स॒मना | तु॒तुर्वर्ण: 1 [भियेम्ऽधिपम् ॥: 1 दे॒वध्याः । इति॑ द॒षध्वे॒ । श्रा । षः । अ॒वच॑ । सुवि॒ठाप॑ । शैद॑स्योः स॒हे । व॒त्यम् । अर्धसे | सुक्तियैः ॥ १ ॥ ११.स्वा.. ३. ..