पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[17-1 समाप्ने पश्यम् ः ॥ ५ ॥ बेटः या योजष्य॑ इन्दु भो न तृष्यते च॒भुवं॑ । सामनु॑ त्वा नि॒विदं॑ जोहवीम बरनुम् ॥ ६॥ कर्म साइ 1 बभौ । भ्यः । वि॒तृम्प॑ः । इन्द्र | मयैःव | आपेः ॥ न ॥ सुप्पैले 1 पूर्ण | साम्। अनु॑ | स्मा॒| नि॒ऽविद॑म् । ० नचा मनुष्यःमः स्वोभ्यः त्वम् इन्द्र पदमजी महीनाम् वा (२,१५,१५५ 9. वास्त

  • gan Ria!.

I वि॒याम॑र॒म् बृजन॑म् | जीरउदीमुम् ॥ ६॥ सरका ५... इदिदि वर्ग: M [१६] गयो मैत्रादि । इन्द्रो वा अनु मन्जिो ites इन्द्र॑मिन्द्र॒ो कृपा त्रिंश | ऋयायमांय इन्नति शत्रुमन्ति॒ न विन्दसि ॥ १ ॥ च॒ग्मि॑ ॥ जु॒ः ॥ चयै॑ऽदथ्ये । ह॒न्द्र॑म् इ॒न्द इति । पौ। आ । त्रिंश । ऋ॒यमा॑णः [][] 1 | अन्ति। न । ति ॥ १ ॥ रवार्थम् इन्डोम चन I तस्मा वैशया गिगे म एकअर्पजीनाम् । अनु॑ स्व॒धा समु॒प्यते॒ नं॒ न वने॑प॒द्वृषा॑ ॥ २ ॥ तस्मिन् । आ । बेशय 1 एकः । वर्षणीनाम् । अनु॑ । स्व॒धा | यम् । उप्यते । वन॑म् । न । पत्। वृष ॥ २ ॥ भवनमाहामि नमस्कअनुष्याणाम्, वा यो काम पुनःपुनः अति बोल्यान्ड | हुन् वाइम्स सपत्नान् प्रायः २.१२. मु 4. ●.. www