पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११३६ पेट०n त्वष्टा॑ रू॒पाणि॒ हि प्र॒तुः प॒श्न विश्वन्त्समान॒जे। तेषां नः स्फातिमा पंज ॥ ९ ॥ व । रूपाणि॑िहि । प्र॒ऽभु | प॒शून्| विवा॑न् । आजे तेषाम् न स्कासिम ॥ था। यज । पाहि प्रभुः तुपयन प्रतिवम् प्रश्नां देहि उप मन्यो वनस्पते॒ पार्थो ह॒वेभ्य॑ः सृज । अ॒भिन्या सिष्यत् ॥ १० ॥ उप॑ । मन्या॑ ॥ व॒मस्य॒ते॒ । पाच॑ दे॒त्रैम्प॑ः । मूज | अ॒ग्निः । ह॒न्पार्न । खत् ॥ १० ॥ के उप इन वनस्पते ! मैव देवेभ्यःःनि क्याबिकुछवाम् ॥ १० ॥ पुगेणा अधिवान गाय॒त्रेण॒ सम॑ज्यते । स्वाहा॑कृतीषु रोचते ॥ ११ ॥ शुर॒ऽग 1 अ॒ग्निः । दे॒वाना॑म् । [य॒त्रेण॑ । सम । अ॒भ्यते । वा । रोचते ॥११॥ पुरोगा देवानाम् आपल्या बाकाय स्वाहत दोनते ॥ ११॥ इषि विचा [ tes ] 'अगमैत्र अग्ने नये सुप गये स्मन् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् । युयोध्यं स्मज्जु॑दुराणमेनो॒ भूरि॑ष्ठां ने नर्मउक्ति विषम ॥ १ ॥ अप्रै। नये । मृऽपवा॑ । यो । खम्मान् । विश्वनि | देव । व॒युना॑नि । वि॒द्वान् । पुपोधि । अस्मत् । जुहुराणम् । पूर्वः १ भूर्यिाम् | ते॒ | नमःउठकिम् । विधेम ॥ १ ॥ "बेट० "जो| नय" मोमस्मन् विश्वानि वेव भामानानि जान अविश्वाचा पुनः" । विनोद कुर्मः ॥ ॥ अधि॒ परा नष्यो॑ अ॒स्मान्त्व॒स्तिभि॒रति॑ दुर्गाणि॒ विश्वा॑ । पूर्व पृथ्वी हुलानं जुब मन क्राय॒ तन॑याय॒ शं यो॥ ॥ २ ॥ 9... २-२.. - ननः". ४.1.