पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८१३] मेमध्याव अने॑ । त्वम् । परम् । सः । अ॒स्मान् । स्व॒स्तिभिः । जति॑ि । निं । कियो । पूः । । पृथ्वी बहुवा । नः स॒र्वी 1 मई तोका माग | शम्। योः ॥ २ ॥ कूट० अचात् कः दुर्माणि ऋति पास्य कवि शोः ॥ २ ॥ विरंची अने॒ त्वम॒म्मद् इ॑यो॒ध्यमवा॒ा अन॑मि॒त्रा अ॒म्यम॑न्त कुटः । पुन॑र॒स्मन् वि॒ताय॑ न॒मृत॑भिर्यजत्र ॥ ३ ॥ अॅ । त्वम् । अ॒स्मत् । प॒यो । जवाः | अर्नाः । अ॒षि । अम॑न्त । कृ॒ष्टोः । पुन॑ः । अ॒स्बम्प॑म् । सु॒त्रि॒नाय॑ दे॒व । वाम् । विभिः | अमृतभिः | य॒जन ॥ ३ ॥ बेटः योगान् सो वा ना बबिता भवन्ति । पुनः अपि मुमूर्षुभ्यः अान्यम् वृमिवी] कुरुम् ॥ ३ ॥ देवःसह इम पाहि नो॑ अप्रै पा॒युभि॒रज॑रु॒त प्रि॒ये सद॑न॒ आ सु॑शुकान् । मा ज॒यं ज॑रि॒तार यष्ठि नूनं वि॑िद॒न्माप॒रं ब्र॑हस्वः ॥ ४ ॥ पाहि । नः । अ॒ग्ने॒ । प॒ापुर्ध॑मैः । अनीः उ॒त । प्रि॒ये | सर्दने। था। शझकान् । मा । Ô । स॒पम् । जरि॒भार॑म् । य॒वित्र॒ । नूनम् द्वि॒िद॒त् । मा। अज॒रम् | स॒हस्यः ॥ १४ ॥ ये क्षमा मिः प्रियाबाबू उत्तयां दीतः | तोया दुषयम! मा भाम् ऋतु म वा बहवम् ! ॥ १ ॥ मा नो॑ अ॒ऽव॑ सृजो म॒षाया॑ऽवि॒ष्यवे॑ नि॒यवे॑ द॒च्छुना॑यै । मा द॒त्व॑ते॒ दश॑ते॒ माते नो मा ते सहसान परी दाः ॥ ५ ॥ ११३७ मा | नः | अप्रे । कार्ब | सृजः स॒षाये॑ । पर्ने । दुन्छुना॑ये । मा । त॒न्ते । दर्शते । था। ऋ॒दते 1 जुः । या । रिपेते I समान् । परो । द्वाः ॥५॥ ० मा माअोवापि तिन दुकान से मा परास इति द्विीबाट साध्या इसमोर्गः ॥ ११. मारिव. २... नास्ति