पृष्ठम्:Rig Veda, Sanskrit, vol2.djvu/५७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7983 नि । गाः । योऽस्ये। असदन् । वि। मगासैः । यति । नि । केतवे । जननाम् । नि । । । लिप्सत ॥ ४ ॥ --- चावविश्वाः । तस् “इसि द्विवीवाटके वापादन या माश्यनि जविक्षत लाडोपरमन्ति। सः विहान्यायधिसम्म तस्ये प्रत्यंञ प्रोषं तस्क॑रा इइ । अष्टा विश्वे प्रति॑िद्धा अभूतन ॥५॥ पुते | ॐ इति । श्ये । प्रति हुन् । सरकार | यः । विश्वेशः अतिश्बुदाः | भूतन ॥५॥ मात्रीच् माध्यम वर्ग द्यौः पि॒वा पृ॑थि॒वी मा॒ता सोमो आतादि॑ति॒ः स्वसः॑ । अलिया सु यौः । वः॒ः 1 पि॒त्ता ॥ पृ॑थि॒वी च॑ मा॒ाता। सोम॑ । भ्राता॑ । यदि॑तिः। स्वस। अश: । विशेऽदृष्टाः । तिष्ठेत । हुपेत 11 कुन् ॥ ६ ॥ बेदम ५ यी हुनु | म ( मा १३८) इति मन्त्रः। मेवाः ॥ १ ॥ ये अं ये अङ्गयोः सूनीफा ये श॑कताः । अटार कि चुनेह वः सर्वे सर्फ नि वैस्पद ॥ ७ ॥ यो थे । ये ऽव॒हुताः । अशः । किन्। न बहू | वः । सर्ने । माकम् । नि । जस्पत ॥ ७ ॥ ये। महराया स्मित मनुध्ये काममा विराम्पा भाव ॥ उत् पु॒रस्ताव खर्येष्टो अदा । अष्टान्त्सअ॒भ्य॒न्त्सब यातु॒मान्य॑ः ॥ ८ ॥ बेट ने कि १२:स्मर 4. "नि" ११. नारिख मो. इति क ८. न. १३.१२..