एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ऋग्वेदे सभाध्ये द्वितीय मण्डलम् [1] ः अभिः ।। त्यम॑ते॒ घुम्त्यमा॑नुषणि॒स्त्वम॒यस्त्वमम॑न॒स्परि॑ । त्वं वने॑म्य॒स्त्वमोष॑धम्प॒स्त्वं नृ॒णां च॑पते वायसे॒ शचि॑ः ॥ १ ॥ म् | ज बुमैः । त्वम् आशशुक्षणैिः । त्वम् । अत्ऽम्पः ॥ त्वम् । असैनः । परि । न्यम् । मने॑म्बः । त्वम् | ओष॑धीम्यः । त्वम्। नृणाम् । नृश्यते । जा॒ायमै॒ । शुचि॑ः ॥ १ ॥ ० भूला सागंदा कौनको सत्यजितण्ड" (२.२.१ ) कम्बकापसे विनस्परि प्रथमेश (१०,४९१ चार हंसिनाम् त्वम्भः सम् न्यमामा बामे पते ॥ १ ॥ तधे चो॒त्रं नम॑ पु॒त्रमृत्विषं॒ सव॑ ने॒ष्ट्रं त्वम॒शिर॑ताय॒वः । ज्ञा घानि॑ गृ॒हप॑तिथ जो दमे॑ ॥ २ ॥ I तवं | अग्ने॒ | होत्रम् | सर्व | पोत्रम् | विष॑म्स ने॒ष्टुम् । स्वम् । षन्नित् । तऽयतः ॥ सर्वं । प्र॒ऽऽासम् । म्यम् । असि॑ गृ॒हप॑तिः । च॒ अ॒ः । दमे॑ ॥ २ ॥ पाठ यदि इलियम्लम्मा 1एर कामयते | गृहपतिः बजमानः धयान अमदावते ॥ २ ॥ त्वम॑ग्न॒ इन्द्रो॑ वृष॒मः स॒नाम॑सि॒ त्वं गायो न॑म॒स्य॑ः । त्वं ब्र॒ह्मा र॑वि॒विद् ब्र॑ह्मणस्पते॒ त्वं निंघर्तः स पुरन्ध्या || ३ || 39... . प्र. "शून्य वि...