पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयं ण्डलम् अम्मार्केभिः सत्व॑भिः र भूवयों का मान ते कन्वनि। ज्योम॑मू॒व॒मनु॑षृषितासो ह॒त्वी तपमा भ॑रा जो नि ॥ १० ॥ [1] अ॒स्माके॑भिः । साच॑ऽमिः । शूट । सूरैः B । कृ॒ध | पानि॑ । ते॒ । कनि । 1 ज्योक् । जमूवन् । अनु॑ऽभूपितासः । इल्ली | तेम | था | अ 1 अ॒ः ॥ वसू॑नि ॥ १० ॥ कास्माफीनैदीबॉल घरबीबो अनूदर अषः पुमाणमायावानेवाम् पनि अस्माकम् था मर ॥ १७ ॥ तं यः॒ः ऋचं॑ मारु॑तं सु॒म्न॒षुर्गेरोप॑ जुबे नम॑सा॒ दैव्यं॒ जन॑म् । यथा॑ र॒यि सबैवीर नशा॑मदा अपत्य॒माचं श्रुत्यै वेनि || ११ ॥ बेट सोनक:- मम् ॥ बुः । सधैम् । माईतम् । म्न॒युः गराउप॑ ।। नम॑सा । दैव्य॑म् | जन॑म् । यौ । धिम् । नवम म्। त्य॑म् | दि॒वेऽदिँने ॥ ११ ॥ 1 f ८५ ) इवि है! देयम् जम्मक बर्वरोम् व्यायाम पुत्राइम ॥ ३ ॥ इति वर्ग सुष्माकम्तम् मास्तम् बाहनामा [*] कर्मप्यामि चिरम् १२४१ (पूर्व) देवदेवतःविष्टुप्' । अस्माकं मित्रावरुणानव॒ रज॑मादि॒त्यै कुदैर्वसु॑भिः सच॒ब्रुवा॑ । प्र यद् वयो॒ न पप्स॒न् वस्मि॑न॒स्परि॑ भव॒स्यवोधन्तो वन॒र्षद॑ः ॥ १ ॥ अन्य मुझे को अ॒स्माक॑म् । मि॒श्रावणा | अक्तम् | रम् | वादि॒त्यैः । रुद्वैः | वसु॑ऽमिः | सवा॒ाम | न ॥ यत् । चर्पः । न । पर्छन् । चस्मैनः । परि॑ । अ॒स्यवः॑ः पऽन्तः | बन॒सः ॥ १॥ वेट० मिदम् | मारवाहित्यादिभिः सहवा प्रान्तला पहिः हाने श्रीमो बुदा ॥ ३४ काहित मुझे, १-2. स्वपि '. ↑ "छन्तन मुझे, मुझे... स्को, ४. वि. मुझे को 3 भानुदाम सूबे म