पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९४६ अमन व देवास मेज॒म् । बद॒ाशनः पर्याभस्तिो छः याः सानो जन्त पाणिमि॑िः ॥ २ ॥ अर्थ | क्स॒ | नः | उ १ अनुज | रम् | बासः | अ॒भि । क्षु । बाजऽयम् । यत् । आ॒शवः॑ः । [पर्बामिः । तिः। रजः पूष्यिाः | सानी नन्त | ऽभिः ||२|| बेटा उन वसाह हे देवा! प्राथमिः गतिमिसान्तः पुनःपुनर्गत वानिमिः प्रमाः ॥ ५ ॥ उ॒त स्प न॒ इन्द्रो॑ वि॒श्वच॑र्पणिर्दे॒त्रः शत्रून मारु॑तेन सुक्रर्तुः । अनु नुस्त्यकाम॑ह॒तिभी वर्षे हे म॒न्ये॒ वाज॑सातपे ॥ ३ ॥ उ॒त । स्थः | नः॒ः । इन्द्र॑ः | वि॒श्वच॑र्षणिः | दि॒वः । शबैन । मारृतेन । सुष्कर्तुः । अनु॑ । जु । एष॒ष्णि॒ 1 अनुकर्मः क॒तिभिः । रम् | मुहं । स॒नये॑ । चार्जसातये ॥ ३ ॥ बेटअप चाहन्द्रा ब सम्पति मनु विडति अमैथिः का भाव बुद्रामिति ॥ ३ ॥ I उ॒त रूप दे॒वो युव॑नस्य स॒स्त्वष्टा आभः स॒जोष जुआ॒वव् रष॑म् । इका मग बृटिवोत रोद॑सी पूषा विर॒श्विना॒ावा पर्ती ॥ ४ ॥ उ॒त । इमः | दे॒वः | जुनस्य 1 | झाभिः । षः जत् । रच॑म् । बच्च॑ ॥ मर्गः । बृप॒दे॒वा । स॒ता रोद॑सीहत । पुणा पुभिः । अ॒भिनौ । अर्ध | पतीं इस ॥४॥ बेटदेनाः सः मम्मति इछा आरती पूणा सरी देवी उ॒त प॑ दे॒वी स॒मने॑ मिश्रृषामाना जग॑तामप॒जुना॑ । स्तु॒षे यश् च॒ जभ्य॑सा॒ा वर्षः स्व॒ातुश्च॒ वप॒वित्र॑या उप॒स्ति ॥ ५ ॥ ख़स | इस दे॒वी इति । स त यो मि॒षुदर्श उषसानको जग॑ताम् । अवश्यु | ऋतु । यत् । श्राम | पृथि॒व । जन्म॑ना | धवैः | स्व॒तुः | | षषैः | त्रिऽव॑याः | उ॒ष॒ऽस्ति || 1-9.. -.-' or. .