पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४८ समा अ॒स्य । मे । वा॒ावापृथि॒िन॒ इति॑ । सः भूलन। त्रिी गर्ने । पर्चसः । सिसोसतः | ययो॑ः । वायु॑ः । प्र॒ ऽस॒रम् ॥ ते इति 1 [दम्। पुरः। उप॑स्ते इत्युप॑ऽस्तुतेः बाम्। महः ये ॥ है ध्यानाविधी सममिवचम् | मनोः द्यावापृषियोः प्रकृमुत्पदं भवति ने मवाः दसैमाने उपनाम महबू इकिः बच्छामि ॥ १ ॥ मानो दिये आपोग्न् दन् मा व॑ आ॒म्यो रीरयो दुछुना॑म्पः । मानव रूपाद्ध नस्य॑ नः सुनाय॒ना मन॑सा सद् वैमड़े ॥ २ ॥ म। ॥ अ॒ः । गुष्या॑ः। रपेः | आ॒ऽयोः । अह॑न् । भन्। माः । आ॒म्यः ॥ षः । दु॒ष्युना॑म्पः । मा | नः | चि | पौः । स॒ल्पा । विद्धि | तस्ये नः | सुम्वा | मन॑सा | मत् । वा॒ा | मड़े ॥ २ ॥ मेटोरिया क्षामा आयोः गुडाका विभिमा माएको दुःय अभ्यो वम मामाकं सम्मानि वन ध्वस्त हुई हपाचा २४ अता मन॑साष्टा गुहा॑नां च॒नु॑ वि॒प्युषी॑मन॒धन॑म् । पर्याभिराशं बसा च नाजिनं त्वां हिनोमि पुरुहूत वि॒श्वहा॑ ॥ ३ ॥ महेळता । मन॑सा । मुश्म् ि। आ| | दुनाम् । षेनुम् वि॒दुषम् । अत॒श्वत॑म् । पवा॑भिः॥ आ॒ञ्जम् । वच॑सा | च 1 जन॑म् । वाम | डिनो । पुरु॒ऽङ्कृत | त्रि॒िषो ॥ ३ ॥ इंटरव दुडानाम् चेपथः बाप्याम्' इतोत्रेण की दकिंगम् त्वाम् राम 'मत्का॥ इग्निः रा॒काय॒ सु॒हवाँ सुष्टुती हु॑वे पृ॒णोतु॑ नः सु॒मगा जोष॑तु॒ त्मनः । खव्य॒त्वप॑: मुख्याधमानमा ददा॑तु वीरं घृ॒तवा॑यम॒भ्य॑म् ।। ४ ।। काम् अ॒हम् स॒ऽहम मुस्तुती । दुवे | भो । नः । मुऽमगौ। बोधेतु | रफ्नो । सोन्म॑तु । वः । सुष्पा । अयमानया । ददा॑तुरम् | तऽयम् । त॒मय॑म् ॥ ४ ॥ बेट राकाम्कोमनाहानां त्याहुरे श्रम तथा ध्याच्या मानुभू- (२८.२१) क्लोयम्पमिति ॥ ४ ॥ ११. बि. २२. साि ५०.५. युटिवम् वि १-२. १. स्व.