पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(KANAN) विस यस्तै शके सुम॒तये॑ सु॒पेश॑सो यामि॒दंदोसि दाशुषे वने॑नि । ताम॑नों अग्र सु॒मना॑ उ॒पाग॑हि स्त्रोष स॑मगे ररा॑णा ॥ ५ ॥ या | ते ॥ एकै ॥ ममखयैः । सुपेर्शमः | पार्मिः । दौसि । शुषे॑ । वने॑नि । ताभि॑ः ॥ नः॒ः 1 अ॒षा । सु॒मना॑ः । उप॒ऽजाम॑हि । स॒ष॒ऽषम ॥ सुऽयो । ररोणा ॥ ५ ॥ बेमतमः स्वः पाभिः सुमतिमि प्रति म नानि, तामिः सहस्मानाबाने ममामेति ॥ ॥ सिनीवाल पर्युष्टुड़े या दे॒वाना॒मसि॒ स्वसा॑ । यु॒षस्य॑ ह॒व्यमाहु॑तं प्र॒जां देवि द्विविद्धि नः ॥ ६ ॥ सिनीवालि । पृथ॑ऽस्तके १ था। दे॒वाना॑म् । असि॑ । स्वसौ । जुबस्दै | इव्यम् । आहु॑तम् । प्र॒ऽजाम् देखि | दिदिद्धि | २ः ॥ ६ ॥ ०:तिगालि पाता। यूके' मा" । वा देवानामसिहा सात पाउस हव्यम् अदनम्। प्रयो न देख दिया (१९३५ ) इति ॥ या संबाहुः स्वङ्गुरिः सुमहुरी | तस्मै॑ वि॒श्पत् ह॒त्रिः संनीवाल्यै जु॑होतन ॥ ७ ॥ था। सुवाः । मुः। सुसूमौ । बहुमरी । तस्यै। वि॒सन्यै। ह॒षः । पि॒षात्यै ॥ जोदन ॥ मोमोबना जनवित्री त १२४५ ● सिनीमा डोक्' इमिः या गुगूर्या सिनीवाली पागका या सर॑स्वती। इ॒न्द्रामीमेड कृतये॑ रुणानी स्व॒स्तयें ॥८॥ या गुबगुः । या सिनीवाली था । एका । वा । सरस्वती । इ॒न्द्राणीम् । अ॒हे । उ॒तये॑ । बरुणानीम् । स्व॒स्तये॑ ॥ ८ ॥ 1-1.. है २.. ५. त वि. ३. २.