पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/११७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९५६ समाये अप॑ ॥ इ॒म् । अ॒मुन्न । वा॒न॒श्व॒ वन॒स्याम | चन॑ः । । नाथः । मिः । मे। अ॒पाम् ॥ नपा॑त । आ॒शुऽदे] | कृत्रित् | सः | सपेशंसः ॥ कामि॒ | बोषित् | हि ॥ १ ॥ बेट० मध्यमस्याबपति माहिति उ पूर्णा सुजासि अन् मर्म स्त्रोनेन्द्रमा सुरु "रोि इ॒मे इ॒द आत॑ष्टं मन्यै॑ कृ॒विद॑स्य॒ वेद॑त् । स॒पां नपा॑दसुर्य॑स्य य॒ह्वा पश्वा॑न्य॒ हुना अजान ॥ २ ॥ ह॒भम् ॥ सृ । अ॒स्यै | इ॒दः ॥ ञा | स॒ऽत॑म ॥ मन्त्र॑म् | ने॒म॒ | इ॒वित् । अ॒स्य॒ | वेद॑त् । अ॒पाम् । नपा॑त् । अ॒सूर्य॑स्य । स॒हा । न । अ॒र्यः । भुव॑ना । जानु ॥ २ ॥ इबाद हर सुनुवम् अब हमे पेसि हि सोचमसुदनमनिमित्य शस्य महदेन विवादम मिस्वामी ॥ शम॒न्पा पन्त्युप॑ यन्ण्य॒न्पाः स॑मानपूर्व नपैः पृषन्ति । नमू वा॑व॒ शुषे॑यो दी॑वि॒वांस॑म॒पां नपा॑ते॒ परि॑ तस्युराः ॥ ३ ॥ मम् । अ॒न्याः। यत्तै । उप॑ । अ॒न्ति॒ अ॒न्याः | समानम् | म | च॑ः । पुण॒न्ति॒ । तम् । ॐ इति॑ । शुचि॑श् । न॑यः । अ॒पाम् । नपा॑तम् । पाएँ । स॒स्युः | आपैः ॥ ० महाभिः पुरसम्म से बहाम्रा नियंशाः पातः ॥ ३० नमस्मै॑ग खुव॒तयो॒ो युवा॑नं॒ ममृ॒च्यमा॑ना॒ः परि॑ स॒न्त्याप॑ । म शु॒क्रेमि॒ः शिक्व॑मी रे॒वद॒स्मे दीदापनि॒ष्म फुनर्णम॒प्सु ॥ ४ ॥ नम् । अस्मेराः । यूक्तपैः । यु । मनः । । न्ति। आपैः । सः ॥ शु॒क्रेभि॑ः1 सिक॑ऽभिः ॥ दे॒वत् । अ॒स्मे इति॑ ह॒दाये॑ । अ॒भि॒ष्यः । घृ॒तऽने॑न॒क् ॥ अ॒पृऽसु ॥ 3-4 ि ५. त्रुटिसम् ८.८८ मो.