पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितौबे सम् बार्ताऽदय । [अबुर्था । न॒र्चाशय 1 रीतिः। जी ह॒त्य॒षः। था। यातम् । अशक् इस्ती हुन् । शम्र्मविष्ठा | पार्दा | नः | क्यम् । अस्प॑ः ॥ अच्छे ॥ ५ ॥ बेट० बावविभागवम् नदीभवा जमा इससह बस्न् हामिव शरीरमानविकी पा मानव ॥ ५ ॥ विचारममाव्याचे वर्गः ॥ नः | ओष्ठ मास्त्रे वह॑न्त॒ स्त॒वित्र पिप्प नाव नस्त॒न्वारा कर्कोदिन मुश्रुतौ भूनम॒स्मे ॥ ६ ॥ वोष्ठौ। मधु॑ । अ॒ो | दन्ता | स्तन | पि॒प्तम्। सः । नासा॑ऽव॒व ॥ अ॒ः ॥ स॒न्व॑ः । र॒क्षतारो कण जब सुकु स॒तम् ॥ अ॒स्मे इति॑ ॥ ६ ॥ ११०१ वेट० हे चिन!! या अनुपानसामामि भवतः मनुष्याणाम् कात्याय महामं वहन्वात्विति जस्मा स्तनाविर आप्यायव जीवितुम् । नासिक स दक्षिवारी अबलम् | तमा कयोंबित सुखवणी मनवम् अस्यामिति ॥ ६ ॥ इस्व तिमि मंदी न: शामैन नः सम॑नं॒ रजसि । मग अधिना सुष्पपन्क्ष्ोत्रे॑व॒ स्वधि॑ति॒ सं शिशीनम् ॥ ७ ॥ हस्ताऽहव। शक्तिम् । अभि । मंददी इति सम्ऽददी । नः | श्रावनः | समजतम्। रजांसि । इ॒माः । गिर॑ः । व॒श्विना॒ । युष्यन्तः । रणव । स्वप॑ितिम् | सम् | श॑व॒म् ||७|| वेङ्कट० गया इन्सी शाम चाडकन प्रेवचतम्"। डेनी वाइबा नेकनसाचन शिक्षाड़िया भिति पूर्व " ॥ नानि॒ स्तोम॑ गृत्समदास अक्रन् । नानि॑ि नरा जुजुषाणोप॑ यानं सुवीरो: ॥ ८ ॥ १. पिस्वाम..३.पे. .. ५०५ पारित को. को ९. बारसा वि. १०. मारव १२. नास्ति ७. ध्यानम्. 6. 4: 11. भारित