पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] सुतीय लष्क वा । च॒न्द्रस्य॑ । स॒नि॒ष्यन्त॑ । कण्यम । अवम् । मर्जम् । ह॒ग्मिय॑म् । तिन्। भृणाम् म॒शिजै || बेटाइम मणीयम् नृणाम् गतिकामियम् मानसू इचि ॥ ॥ ॥ राज॑न्तम् । दि॒व्येन॑ | शोचिष ॥४॥ भगाईम् अल्तमस्मैः । धम् अहम् कान्वप्रथम ि अ॒ग्नि मुझायं दषिरे पुगे जना वाज॑भवसमि॒ह वृक्तम॑दिँगः । ए॒वसु॑चः सुरुच॑ वि॒श्वदे॑व्य॑ रु॒द्रं पञ्जा साम॑दिष्टम॒पवा॑म् ॥ ५ ॥ 1 अ॒ग्निम् । सु॒त्राय॑ । द॒धिरे ॥ पु॒रः । बनः । पार्चअसम इ॒ह वृक्तर्हिषः 1 मृतकुंच ।कम। वि॒श्वदैन्यम् । रु॒द्रम | प॒शाना॑म | साष्टिम् । स॒पसन् ॥ ५ ॥ बेटॉमन्सुनाइनीति बना मासु सुरोचनम् अवैषम् स्लोवारन्द बहानामा कर्मादिडिम्' अधिकपिठं मिति ॥ 'इवि द्वितीयाइके बरमाध्याने सतगो बणे: # पाव॑कशोच॒ तन॒ हि यं॒ परि॒ होत॑मे॒वेषु॑ वृ॒तम॑हि॑िष॒ो नर॑ः । अग्ने॒ दुवै छमा॑नास आध्य॒मुप॑ते॒ द्रवि॑ण॑ हि॒म् ॥ ६ ॥ I पाचे नवे हि । क्षय॑म् । परि । होतेः । भुई। अधिः । नरः । अग्ने॑ । दुवैः | इ॒ष्मा॑माः । आप्य॑म् | नवे | वा॒स॒ते । द्रवि॑णम् | १२४५ १. बेहोःषष्याः विद्वन्धि मे स्वाम्बासचनम् पदक | परिचरणम् जा रोद॑सी अपृण॒दा स्व॑र्म॒हन्तं यदे॑न॒म॒पो अर्थारयन् । सो अ॑ध्व॒राय॒ परि॑ जीयते इनिरत्यो न बाज॑मानये मनहितः ॥ ७ ॥ .... ॥ ६ ॥ 1. था । रोद॑सी इति॑ 1 ब॒पू॒ण॒त 1 का स्ः । तम् । बत् । ए॒नम् । अ॒पस॑ः । वर्षारयन्। स. । । परि॑ । नीयते । अ॒षिः । अः । न । बार्जसातये | चनं हितः ॥ ७ ॥ २.. ३. विम्