पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कमेका ते॒ न याम॑भिरं स्व॒यं केतुं दि॒वो रोचन॒भ्याम् । अ॒भि॑ि मृ॒ने॑ दि॒वो अप्र॑निष्क्रुतं॒ तमी॑महे॒ नम॑सा वाजिनं॑ बृहत् ॥ १४ ॥ भुषि॑म् | न । याम॑न् । इ॒म् । स्व॒ऽदशैम् । ऋ॒तुम् । दि॒वः ॥ होच॒न॒ ऽत्वाम् | उ॒षःऽब्रुन॑म् । ब॒ग्निम् ॥ मू॒षा॑न॑म् । दि॒वः । अर्हसित्कुलम् | सम् | ईमहे | नर्मसा | बिम् बृहद् ||१ बेट० 'बाहित्य एवं शमने सिमलम् दिव्य हो अनुष्यमानम् अग्निम् दिवटष्टम्पतिसम्म पनि महत्वम् ॥ १४ ॥ 9317 [ x 69 य॒न्द्रं होता॑ अ॒चि॒मन॑यानि॑िनं॒ दम॑नसमु॒कये॑ वि॒श्वच॑र्षणम् । थं न चित्रं वपु॑षाय दर्शनं मनु॑हि॑ितं॒ मद॒मिद् राम ई॑महे ॥ १५ ॥ स॒न्त्रम् । होता॑रम् । श॒ति॑म् | व्वयानम् । दम॑न॒मम् | उ॒भ्य॑म् । वि॒षम् । हर्म॑म् | म चि॒त्रम् | कपु॒षस्य 1 द॒तम् । अनु॑ऽहितम् । सम् । इत । वा॒यः । मड़े ॥ १५ ॥ बेर० माइकम हाजारम् इरिए त्वामृताम्बायुमास इधरम्मम् निजम कपस्यकम् अनुष्यादिनम् बाचामडे १५ ॥ इतिहासाच्या वर्ग: [2] विवामित्रो गाविम अविः । वैशाबोझिक्या बठी न्यू: 1 वैश्वा॒न॒राय॑ प्र॒षु॒पाज॑से॒ वि॑िषो॒ रत्न विषन्त स॒षे॑षु॒ गात॑वे । दे॒वाँ अमृदूजम्पत्यमा बर्माणि सुनता नषत् ॥ १ ॥ वै॒श्वा॒ान॒राये॑ ॥ पृथि॒शाज॑से । विप॑ः । स्वा॑ । भिन्तु | ध॒र्णेषु । गालैये । अ॒ग्निः । हि । दे॒वान् । ब॒मृत॑ः । टुन॒स्पति॑ । अर्थ । मणि । च॒न । न । दूदूषस ॥ १ ॥ बेरज्ञानामानि दिवाः दरिषु तुम् अभिः दि देवान अमृतः परिचरति वा चिन्तनानि धर्माणि च बृपति परिपाकवति ॥ 3 ॥ 8.7..दिन्डो ह २. ३.२.को...