पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Sloy समे समाप् बना है बन्ने महतो महान का रोजान्ध । स्वंदूतो भी आय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणीनाम् ॥ ५ ॥ [८०९६. स॒ता ॥ ते॒ | अ॒ग्ने॑ । महतः । महानि॑ । तई। कन्वा॑ इन्ति॑ । आ । स॒त॒न्यः । ० म । दूत्तः । जमभः 1 जायमानः ॥ त्वम नेता | बुपम । चर्षणमाम् ॥ ५ ॥ महतः' महान्ति प्रज्ञा असिजायाः नाम मनुष्याणाम् ॥ ५ ॥ इतिहणाऽहमार्गः ॥ या तलम्ब | यम् ः ऋ॒ऋ॒तस्य॑ वाशिना॑ योग्यास्रोता। जया ह दे॒वान् दे॑व॒ विश्वा॑न्वध्व॒रा कृ॑णुडि जातवेदः ॥ ६ ॥ ऋ॒तस्य॑ । वा॒ । के॒शिना॑ । पा॒न्पामिः | अनुभुति । शिद्ध | अय॑ था। वह॒ देवान् दे॒व । विज्ञान् । सुअक्षा | कृणु॒हिं । तदः ॥ ६ ॥ मनस्वी विजावाडी बोरडम: वरदहदेवा देव ga विचिदा नै रुचयन्त गेका उषा मातोग्नु भासि पूर्वीः । य॒ यद॑ग्न उ॒च्चप॒ग्वने॑षु॒ होत॒षन्द्रस्य॑ प॒नय॑न्त दे॒वाः ॥ ७ ॥ दि॒वः । थिए । का ॥ ते॒ | कृजयन्त | रोकाः | कृपः वातः । अनु॑ हि॒ 1 पूर्वीः । अ॒पः । यत् । । । । हो । स॒हस्य॑ | च॒नय॑न्त | दे॒वाः || ७ || बेटदस्ययः । उपमय व्युतः पोवनोद विहान् बरग्मेषु २२. [५][६ का दावा होत देवाः ॥ ● ॥ वा ये अ॒न्तरि॑षु॒ मद॑न्ति वि॒वो का ये रोच॒ने सन्ति दे॒वाः । ऊमा॑ वा॒ ये सु॒इवा॑स॒ यज॑त्रा ते॒ ॥ ८ ॥ ११. मह सिर्प. मान्ति ८. मास्मि