पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/१८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1224 समाने उता ब्रह्म॑भविष उज्येषु॑ देन॒इत॑मः । शं नः शांचा म॒रुषोऽने॑ स॒हस॒सात॑मः ॥ ६ ॥ उ॒न । न॒ः । मम॑न् । अभिः | उ॒क्येषु॑ । क्षेत्रऽवत॑मः । शम् । नः । शौच । मषः । । स॒हच॒ ऽसत॑मः ॥ ५ ॥ ० अपि स्मारोबानामाहामः म मामः ॥ ६ ॥ नून स्त्र स॒हस्र॑त तोकव॑त् पुष्टि॒मन् वसु॑ । घ॒मद॑न्ने सुवी चमनु॑पक्षितम् ॥ ७॥ [=151,011. यु | नः | गस॒ | स॒हस्रैऽवत | कवेत् | पुष्टिऽमत् । ज मत || सुप्रीमष्टिम् अनुपऽक्षितम् ॥ १७ ॥ बेट० ने शिषम् देर सहजीसिमद सोभनम् अन्तियमेन इदन् अनुपमिति ॥ "इति वीमाह प्रणवान्याचे वर्ग: [ १४ ] "अभो वैश्वामित्र ऋषिः । बिदा ि आहोता॑ म॒न्द्रो वि॒द॒द्घन्यस्थात् स॒त्यो यज्वा॑ ब॒वित॑म॒ः स नृपाः । वि॒िषुद्र॑धः सह॑सस्पु॒त्रो अ॒ग्निः शोषिष्यः पृथि॒न्यां पाजो॑ अधेत् ॥ १ ॥ गा। होतो म॒न्दः । [वि॒िदन । अ॒स्यात् । स॒त्यः | राज्य । विऽतेमः | सः 1 व॒षाः | वि॒षु॒त्ऽÌचः ॥ सह॑सः । पु॒त्रः 1 अ॒ग्निः । शोचिःशः । पृथि॒व्यम् । पावः॑ः ॥ अ॒धेत् ॥ १ ॥ टोमा हासिक गांजनि कविः विद्यावादिःमः सूनुः शमःमः बी ३२२ नास्तिक