पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११] मुनीमण्डलम् 1804 वग॑न् । ह॒न्य॒॑ ॥ अम॑ः । बृहत् । बुद्धम् दृषि दुस्तम्। तत् । ते॒ शुष्म॑म् | ति॒गम॒मं ॥१०॥ बेट० गइन् । इरान् भन्नम् डोनसाजनम्, न शाह ॥ १० ॥ अमि अवयों न आ गुपयों शक्र परा॒वत॑ः । उ लोको यस्तै अद्रि इन्द्रेहनत आ गहि ॥११॥ अ॒ऽवतैः । अ॒ः | था | गृ॒न्तैः । ॐ इति । कः | पः । ते अः । इन्द्र॑ इ॒ | सत॑ः | था | महि ॥ १९ ॥ हुन थाम् बहु० बसवाय देवाय जस्मान् मा गड पनि शर्मा पल इन्छ। हो म ॥ ११ ॥ इटिसबके द्वितीय 'प्रजापति वैमाधि अभिनव दीवया मनीपामथो न बाजी मुधुरो जिद्दनः । अ॒भि प्रि॒याण मम॑शद परा॑णि कुरिच्छामि ध्ये सुभेषाः ॥ १ ॥ अ॒भि । सोऽव | द॒धय । म जन जी । धुरः । निगः | भूमि 1 मि॒षाणि । शत | परा॑णि । कुन् । इ॒ामि॒ ] स॒मशै | स॒मै॒वाः ॥ १ ॥ बंटामिनोकामा कार्य सत्करोति एवं स्वोध:/ इम्पो, असा सूक्ष्मः प्रस्थानं गच्छ सोऽपि दिनति गमभाव अथवा कोमोति बहुति - अमि त्रिवण कृषि नियमान उमानि कमांणि स्वतुं कौन बसिन्हाच प्राशयः पूर्वे मेलास्ते ने नमः' (ऐन, २०) मिति ॥ १ ॥ इ॒नोत पृ॑च्छ॒ जाने॑मा कन्रीन म॑नो॒वत॑ः सु॒कुव॑स्तक्षत॒ घाम् । मा उ ते यो सधैमाना मनवाना अभ तु सर्मपि मन् ॥ २ ॥ वै [ ३८ ] 1. गर २.. प. स्टोद्रः डि. वर्तः ॥ इ॒ना । स॒व | पृष्ठ । चर्निम | नाम् ॥ मन॒ऽभूतैः । त॑ः | | बाम् | इ॒माः । ॐ इति॑ । ते॒ । प॒ऽप॑ः । वर्षमानाः | मन॑ःऽवाताः । अर्ध | जु | धर्मेण | [मृत् ॥ २ ॥ 1.. 97. बास्ति का विश्वामियोपामिनो का विः ।