पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८.६] तृती बहु० असूतपूर्व: कामानां परिका बृद्धव कामाथि बम मन्ति। दिनः बदियौ ! इन्द्राय करावे ॥ ५ ॥ इति सूवीमाह द्विबाप्या त्रयोदर्गः श्रीणि॑ राजाना वि॒दथे॑ पु॒रूण॒ परि॒ विश्वा॑नि भ्रूषप॒ः सदा॑सि । अप॑श्व॒मत्र॒ मन॑सा जग॒न्वान् अपि॑ वा॒युर्केशान् ॥ ६ ॥ श्रीणि॑ । राजा । वि॒दथे॑ । पुहर्णे | पर विन| भुपृषः । सदसि । अप॑श्यम् । अत्र॑ । मन॑सा । ज॒गन्बान । बते । म॒न्न् । अपि । बेट हे बाबा!बने बहु बहुवाति सपनाति परिभवः, नबिक जयपुर मन्द मानमत्र प्रवेश स्वोधन अपि बाबुकसान नामेति ॥ ३ ॥ शान् ॥ ६ ॥ तदिन्व॑स्प वृष॒भस्य॑ धे॒नोरा नाम॑भिर्मभिरे॒ सदस्य॒ गोः । अ॒न्यद॑न्पदमुये॑ वसा॑ना॒ नि मा॒पि अमिरे रू॒पमेस्सिन् ॥ ७॥ रादिस्य सवि॒तुन हिर॒ण्ययो॑म॒मति॒ यामवि॑श्रेत् । आ सु॑ष्टुती रोद॑सी विनमि॒न्वे अन या जन॑माने पत्रे ॥ ८ ॥ नत् । इत् । जु । अस्य॒ | हृत्र॒मस्य॑ । धे॒नोः । आ । नाम॑ऽभिः ।। स्य॑म् । गोः । अ॒न्यज॑न्यत् । अ॒र्य॑म् | वसी॑नाः | नि । यिः | म॒ रूप ॥ ७ ॥ बेटवर्षिः शनिबनतीनमन्त्रि स्वावारः उच्चारः नामभिः अभिभुजम् कृषधि वा अन्वदन्यत् नानावि असुरान स्वमूवम् प्म् भोम्बन्धः आयुअरा अस्मिद् बन्दे मिन्ध बिनाशयन्ति || || १. बिस्विस्ि ९. वास्तवि १३९ १५ विवान ग नत् ।।त् । नु । अ॒स्य॒ 1 स॑वि॒तुः । नर्कः 1 मे र॒ण्ययम् । अ॒मति॑म् । याम् । नरि॑िश्रद् था। सु॒ऽस्तुती । रोद॑सी इति॑ वि॒श्मि॒ इति॑ वि॒षन्। अर्पियन यो । जर्निमानि ॥८॥ बेट मैरपि पहिरम्पक "किय" भुत्वा विश्वम्यापियो भाषाधिब्दी कपि था पुजोषि, बथा पस्वानि ॥ ८ ॥ मामाभवति । की जा 9. नि.