पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ [VO] गाडी इन्द्र॑ त्या ऋष॒मं वयं घृ॒त सोभे हवामहे । स प मो अन्म॑सः ॥ १ ॥ इन्द्र॑ त्वा॒ । बृष॒यम् । अ॒मम् । सुते । सोभै । हवामहुँ | सः | पाहि । मः । अर्धसः ॥ १ ॥ बेटाः बाण निगइसिया || १ | इन्द्रं कनुविदं] सुतं सो हर्य पुरुष्टुत । पित्रा इ॑स्य॒ साद॑पिम् ॥ २ ॥ इन् । ऋ॒तुऽनिर॑म् । भू॒तम् । सोम॑म् इर्षे पुरु॒ऽस्त | पिच॑ | था | वृषा॒स् | वर्तृपिम् ॥२॥ भन्दम् मम्बसिस्थ I ० पेम्' ।। ३ ।। इन्ह प्र पि॒तावा॑नं॑ य॒ज्ञं निमः। तर स्त॑मान निश्पते ॥ ३ ॥ इन् । प्र । नः । वि॒तनम् । य॒द्धम् । निवे॑भिः । देवभिः । तिर | स्तन | बिते ।। ३ ।। बेहिदिनां दो! ॥ ३ ॥ सोमः सुवामे तव प्र य॑न्ति सत्पते । शर्म॑ च॒न्द्राम॒ इन्द॑वः ॥ ४॥ इन्द्रं । सोमोः । सुताः । इ॒मे | सबै म पन्ति | स॒पते । क्षयं॑म् | च॒न्दाः । इन्द॑वः ॥४॥ नाःसोमाः समिसियतेसोमाः कः दीक्षाः ॥ ७ ॥ दुषिया ठरे सुतं सोम॑मिन्द्र॒ नरे॑ण्यम् । सवै पृधाम॒ इन्द॑वः ॥ ५ ॥ ह॒धि॒ष्ण वने॑ सु॒तम् । साम॑म् | हुन् । घेण्यम् । न । वृक्षाः | इन्द॑वः ॥ ५ ॥ बेइन्द्र कट सुगम् सोमम् बजगम्। 'त्य भन्दि' हीष्ठाः स्रोमा वृद्धि ५ ॥ तृवीचा स्वीबो वर्ग। १. निर्व॑णः पा॒हि नः गित्रे॑णः पाहि नै मुर्त मोर्धारा॑मिरज्यमे | इन्द्र॒ त्वादा॑त॒मिद् यः ॥ ६ ॥ सु॒तम् । यथो॑ः। चारामिः । कुउपमे। इन्। मादा॑नम् । इत्। यसैः ॥६॥ बननीयम्बोम्मरमा सोमबारमिः साम् की बेट० है कि इन्द्रमा १-१. माहितको १. २.ना. ● वि