पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(4.4) ठी इन्द्र॒ पण या थं है इन उससे ज़मार॑ । यस्य॒ मदे॑ वा॒वय॑सि॒ प्र कृ॒ष्टी पट्टे अर्प यात्रा कार्य ॥ ७॥ इन्हें | पियं | धूप॑ऽभूतस्य | कृष्णैः आ गए। से। श्ये॒नः । शने। मारे | यम् । मदे॑ । ब्य॒षय॑सि ॥ न | कुठीः | यस्यै । मदे॑ । वर्षं। ग़ौड़ा पुन || || इन्दनम् यामचमानाच १ सय श्रीवस्य मम स्मरे मेघा नं त्रेम स॒घवा॑न॒मिन्द्र॑प॒म्मिन् भरे नृत॑षं॒ वाज॑सातौ । शुण्ञन्त॑मु॒द्रपूजये॑ स॒मत्सु अन्तै कुत्राणि सं॒जितं धना॑नाम् ॥ ८ ॥ शू॒नम् । हु॒त्रे॑म । म॒घवान॑म् । इन्द्र॑म् | अ॒स्मिन् । सुर्तमम | वाज॑ऽसातौ । शु॒मन्त॑म् ॥ इ॒नन् । च॒तये॑ । स॒मनु॑ । त॑म् वृ॒त्राणि॑ स॒जित॑म । धना॑नाम् ॥ ८॥ 'बुद्धि तृतीबाहके माध् [[ ]] "वो देखा। अयं वै अस्तु दर्यतः सोम था हारभिः सुतः । सुपाण इ॑न्द्र॒ हरिभिर्नु आगमा ति॑ष्ठ॒ हरि॑ते॒ रथे॑म् ॥ १ ॥ अ॒यम् । ते॒ । अ॒स्तु । हर्य॑तः । सोमंः | आइडिभिः | सुतः । जुषाणः 6 च॒न्दु । हरि॑ऽभिः | नूः | आ| गृहि था। तिष्ठु | हरितम | रम् ॥ १ ॥ मेटअम्बामाकोमा पुरणः आरभिः सुतः मि सेनमानस इन्द्र!' र हरितवर्णम् इव इदि ॥ १॥ दि अपवर्म ॥ ७ ॥ हुनुपम सधैँ हर्यम॑रोपः वि॒वस॒ इन्द्र॒ विश्वा॑ व॒मि मिः ॥ २ ॥ ह॒र्वन् । स॒पस॑म् | अर्चयः । सूर्यम् | हुन् । अचम वि॒िद्वान् । चिकित्यान् । स्वि अर्धसे | इन्द्र॑ वोः । अ॒भि । विपेः ॥ २ ॥ 1