पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृती प्रमः | हरते॒ | रोच॑मानः | अ | दे॒वेभि॑ः । वि॒श्वः॑ः । अतः 1 प्र । दि॒वः । इन्द्र॑ः | पृ॑थि॒व्याः ॥ प्र | श॒रोः | म॒हः अ॒न्तरि॑ात् । ऋ॒जोषी ॥ ३ ॥ पेट मात्र मात्रा इन्त्र रिदिने मात्र अतिरिकरिसामो भवति होणमाना पूर्व चाहिये, निवः या महतः वः रिशाद निरिजौरी ॥ त॒रुं गंभीनं॑ ज॒नुषाभ्यं॑ वि॒श्वव्य॑मन॒नं म॑नी॒नाम् । इन्द्रं॒ सोमोसः प्र॒दिवि॑ कुशासैः समुद्रं न आ ठिन्धि ॥ ४ ॥ इन । गभीरम् । च॒नुष | | | वि॒व्य॑सम् | इ॒क्तम् । मतीनाम् । इन्द॑म् | सोमा॑सः प्र॒दिवि॑| सुला समुद्र | ख़ब: । था | वन्ति॒ ॥ ४ ॥ बेड० सीजै गम्भीरम् उम्मप्रवृति उद्गम सबैम्यापितुडोनाथ कृपा सोस पुणेः सुवाः समुद्रम् च च वनि का विन्ति ॥ यं सोम॑मिन्द्र पृथि॒वीधाषा गर्भ न माया तिस्त्वा॒ाया । में हिन्वा॑न्ति॒ तम्रै ते सृजन्त्यर्थव इभ पाना ॥ ५ ॥ यम हुन् । गम्। न ता विभुतः या तन । ते॒ । हि॒न्वन्ति॒ | तम् । ॐ इति । ते॒ । सुन्ति॒ । अध्धय॑ वृषभ पाने | ॐ इति ॥ इन्द्र इमाना वि तम् अर्पण:ञ्चम् न्यः प्रेम चिन्धि, कथा हे बर्षियः स पानाथ ॥ ५ ॥ ही 'त तृढीचा १४१५ २-२. वारेमो वः ॥ [४७ ] मित्रोः इन्द्रो देशवाि म॒रुव इन्द्र इमो रजा॑य॒ पवा॒ा सोम॑मनु॒ष्व॒धं मदा॑य । जा साम्य ज॒ठरे॒ मम॑ मन्वं गजा॑सि प्र॒देवः॑ः मुनाना॑म् ॥ १ ॥ स॒रु॒त्वा॑न् । ह॒न्वा॒ । श्रृष॒भः 1 रणा॑य । गि। सोम॑म् अ॒ऽस्व॒घम् । मदा॑य । था । मि॒श्व॒स्यः॒ । ज॒धेरै 1 मन॑ः । क॒र्मम् | त्वम् । रावा॑ । अ॒मि॒ । ए॒ऽदिन॑ः । स॒ताना॑म् ॥१॥ २२. मारिव 1. tread". ↑ छ. + दा चूर्ण,