पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१६ समा बेइम्किारिता सुरेः साम अनुगतपुरोधाशम् मदाय । कासि रज्ञ वृत्तानाम् ॥ 8 ॥ बने मजुनर्मम इति श्रमावि स॒जोगी इन्द्र॒ सम॑णो अ॒कन्: सोमै पत्रा र वि॒िद्वान् । अ॒द्धिं शत्रुग्प॒ सृ तु॒द॒म्वाधाम॑ शुद्धि वि॒श्वतो॑ नः ॥ २ ॥ स॒जोषः । इन्द्राणः प्र॒त्तमैः । सोम॑म् पि॒ कुत्रा शुरु | वि॒द्वान् । व॒हि । शचि॑न् । अप॑ | पृ॒घैः । द॒श्व॒ | अर्ध । अयम् | हि॒ | वि॒श्वत॑ ॥ अ॒ः ॥ २ ॥ ० इन्द्रः मि अगमा बम बिस सतः ।। १ ।। उ॒त ऋ॒तुभि॑र्ऋतु॒पाः पाति॒ वो॑म॒मिन्द्र॑ दे॒वेभिः॒ः सवि॑भिः भुतं नः॑ः । याँ आम॑जो पुरुता येत्यान्वन् स॒त्रमद॑ध॒म्तम्प॒मोमः॑ ॥ ३ ॥ I 1 उ॒त | तुपाः पा॒हि॒ ॥ सोम॑न । इन्द्र॑ दे॒वः सिमिः। मृतम् | नः | वान् | वा ॥ जम॑चः | म॒रुतैः । ये वा॒ अनु॑ । अह॑न्। वृ॒त्रम् | अर्दषुः । तुम्बम् 1 जोः ॥३॥ बेटपिमधूमावारिमिस पिचर लोहे निन् स्वन् बहता साहाय्यार्थममा संयो अनुजः ३ ॥ ये स्वा॑हि॒हस्ये॑ मघव॒न्नव॑भा॒न॒ ये रिवो ये गाष्टों। ये त्वा॑ नृ॒नम॑नु॒मद॑न्ति॒ विप्राः पिवे॑न्द्र॒ मम॒ सर्गमो मरुद्भिः ॥ ४ ॥ भैः ॥ ४ ॥ थे । स्वा॒ । ब॒हि॒ऽये॑ । स॒ऽव॒न्। अव॑र्धन् । थे | शम्भो । ह॒ऽव॒ः । ये । गोऽवृ॑ष्टौ । ये त्वा॒ | सू॒नम् अ॒नु॒ऽमद॑न्ति | वो पि| सोम॑म | सः | बेट केला हे बनने से वो गामम्मेवणे व वायुमदन्तिमेचादव, अधिः अमृत सैः महिःहम्॥ नं. 1.1 प्रदेश राजन बिराज सुषःशुभाशाल मृधः . 1.वि.२.१.४१ लोकां