पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२] मी इमे | भोजाः | अर्कैः । विरूपाः । दि॒वः । पु॒त्राम॑ः । असु॑ररूप | वी॒राः ॥ विश्वामित्र | हृदेशः । भवानि । सहसा छ । तन्ते॒ । आर्युः ॥ ७ ॥ पेट० इन्त्रानुचराः हमे राजपा: हिःदमरुनः ममुरम्य विश्वामित्राय मन् नागिन्यः जमिन मोमाभित्र वर्षबन्दीवि ॥ ॥ रूपरूपं स॒पत्र बोमवीत पायाः इ॑ण्वानस्त॒न्वर पर स्वाम् । प्रियेश ति॒िवः पोरै हुर्तमागात् स्वैर्मन्यै॒रनु॑तुपा ऋ॒तावा॑ ॥ ८ ॥ I रूपम स॒धत मायाः | कृष्णानः | तुम्। परि॑ि स्वाम् । त्रिः । यत् । वि॒भः । परि॑ । मुहुर्तम् । था। नगद स्वैः । मन्त्रैः । अन॑तुझ्याः | ऋ॒त ॥८॥ 1 बेट० नानाविधं पम् भवति मभना त्या म् परिव: माना: न्ामिलाम् श्रोडपति या माझ उच्यतेचा अनावृष्यन्ते सुतम् मुहुः कवं भगवीति सवनसुध्यते। दिन और पासवान्यामतः बिन्दे मिन्तिपिवति बनानिधि | कामयतेन (१०,१७ ) इति ॥ ८ ॥ १ म॒हाँ ऋषि॑व॒जा दे॒वतोऽस्त॑भ्ात् सिन्धु॑मण॒वं नृ॒चषा॑ । वि॒श्वम॑च॒ यदन॑हत् सु॒दास॒मरि॑यायस नि॒कभि॒रिन्द्र॑ः ॥ ९ ॥ महान् । ऋषि॑ः । दे॑व॒ऽजाः । दे॒वः । अयम् । नृचः ॥ विश्वामित्रः । यद । अवहत् 1 सुवासँम्। अप्रियायत । कुनि॒कर्म॑ः । इन्द्र॑ः ॥ ९ ॥ बेटा व देवाव्यतः रम्ति सात् 'उदकबन्डम् सिन्जुम् मनुष्याम पुत्रपौवादी गुट भिड़ा अयम् विश्वामित्रा पुरोचा जबडन ऑफिलाम, धानों कभः इन्द्रः ॥ ९ ॥ इ॒मादे॒व कृणुध॒ श्लोक॒मदि॑मि॒र्मद॑न्तो वी॒ीभि॑र॑ध्व॒रं सुते॒ सर्वा॑ । दे॒वेभि॑वि॑िधा ऋषयो नृत्यसो त्रि पिंगध्वं इशिकाः सम्पं मधु॑ ॥ १० ॥ -१७९ इ॒साऽऽत्र ॥ कृ॒ण॒च॒ । श्लोक॑म् । अवि॑िऽभि । मद॑न्तः । ग॒ऽमिः | अ॒ध्व॒रे । ए॒ते । सर्चा । | विप्राः | ऋषयः । चक्षुः । वि। बम्बम कुशका | सोम्पम् ॥ गई ॥ १० ॥ है.. किम् कान्तर, 1. मुझे