पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 तृतीय ऋ॒विः । जुऽचक्षोः । व॒मिः सौम् । अचा। ऋ॒तस्यै भन्द॑न्तो॒ इति॑ । नान। सदनम् । पर्चाः । समानेनं कर्तुमा । विद्वाने इति सम्हाने ॥६॥ बेट० कवि: मनुष्याला बाबा व अभि बकनामवस्मिन् निदन्ती प्रकार मान- (२,१६४.५१) प्रायम् एतद्देशाने कर्मवदेष श्रीम करोति मिलाप दिवः संवेदनम् इि वाचावाडाळावयम् एव मनुष्यगादासान मायाचियम् डान् गया कुम्हस्व कुस्त इति ॥ ६ ॥ triv समान्या बियु॑ने टूरेअन्तै धुवे प॒दे म॑म्चतुर्जागरूकै । स्रावी मन्ती आहु॑ ब्रुठे मिथु॒नानि॒ नाम॑ ॥ ७ ॥ ● समान्या बियु॑ते॒ इति॒ चिऽयु॑ने । दुरेज॑न्ते॒ इति॑ दु॒रेऽन्ते। ध्रुवे ए॒वे । त॒स्य॒तः । आ॒ग॒कृते॒ इति॑ ॥ उ॒त । स्वसा॑रा 1 यु॒व॒ती इति॑ ॥ अव॑न्त॒ इति॑ । जाद। ॐ इति॑ । दुवते इति॑ । मि॒ना नाम॑ ॥७॥ ०माणपरिणामे या पुसूने या वियु प्रदू दिवसाये मेमाने विद्वतः नस्विम् भागरणशीचे मुख्या नवरं विज्ञस इत्यर्थः । लन्यागि पूर्वानोकान मिथुनानि वामधेवानि"" इत्यादीनि सुनाते जाने तथा पाठोषकानामनिर्मः ॥ ४ पत्र जनि॑ वि॑वको यहोवान व्ययेव । एज॑दू ध्वं प॑त्यते॒ विश्व॒म॑तं॒ चर॑त् पद॒त्रि विषेणं वि जातम् ॥ ८ ॥ । थियो । इद से इति । जर्निम । । तिः । महः दे॒वान् एज॑त् । ध्रुवम् । प॒भ्य॒ते । विजेम 1 एक॑म् । चरेत् पनि । गिन् । चि । आ॒तम् ॥ ८ ॥ विवानिएन बावानि मूवानि बिश्वोर्णेवा सम् विवेकः बनः बिता देवान्दौर विश्वन मनुष्यादिकम्पासम्मृतम् कि गदा नगादादि याSE - चरम पश्मदिकम्पनीकुवारिक विमानम् नवोर्निरिवीति ॥ ८ ॥ 1. ' ' '. २ १० तः । श्रमानयोः एतच बदमा ३. ६८.नं.