पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५५.५] निपल दूत वा॑स्त॒न्तरनि च॒नेन॑ । मनोविट म॒हवू दे॒वाना॑मह॒त्वमेक॑म् ॥ ९ ॥ I जि व तिः । द्रुतः मुन्नः महान् । चुन ष 1 विषेत् ॥ स॒मि ॥ नः । त्रि | च॒ष्टि॒ शत् दे॒मना॑म । अ॒मम् । एक॑म् ॥ ९ ॥ थानाधियो महान कार विष्णु परमं पाति॒ पार्थः प्रि॒या घरमा॑न्य॒मृता दधा॑नः । अ॒वित्र॑नानि वेद महइ दे॒वाना॑मसूर॒त्वमेक॑म् ॥ १० ॥ चारमन मिति १४४५ विष्णुः परः । मम् । पाति॒ । फार्यः । वि॒या । चावा॑ति । अ॒श्रुता॑ । दर्शनः । अ॒ग्निः । ता शिव | मुनाने । वेद॒ | हत् दे॒वाना॑न् । अन्त्यम् । एक॑म् ॥ १० ॥ वृद्धि तृषाहके दुवैचार्थिः ॥ म्हवि विवाभि अनुमानि माग बॉ देवान वि दिपश्यति ॥१॥ नान चक्रात य॒भ्था वष नयौर॒न्पद् रोच॑ते कृष्णम॒न्यत् क्यपद स्वरी म॒हद् दे॒वाना॑मसुर॒त्वमेक॑म् ॥ ११ ॥ 13 माता च॒ यत्र॑ दृष्टता च॑ धे॒नूपये मोची । ऋ॒तस्य॒के सदसीळ जन्तर्गहन् दे॒वाना॑मसुर॒त्वमेक॑म् ॥ १२ ॥ 1.

ि

माना॑ ॥ ऋऋ॒ाते॒ वने॑ । य॒म्प तयः । अन्यत्रोत कृणाम | कृम्पत | साधी च यत्। अहंपीच | स्वरी। मत् दे॒वाना॑गलम् एम् ॥११॥ I ०१.०) एमआरोः पुज्यरात्री सिद्यामि कृपानि कुरुतः | देवाह तयोः अन्य (निप २.७) इलि हाशिमा (4) होरात्र कहिल्या पोमा इत्येव्यान, मृत्य हेक्वमिति बन्यायाहित्य एवं ते कामध्ययोचावा (३५०.१२ अविभाति ॥ 8 ॥