पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[141] बड़े मामू 1 अ । भैः । वार्तं । च॒मम् वि॒द॒न्या । ऋ॒तस्यै | योना॑ । वृन॒मस्ये॑ । नी॒ळे । स्प॒ाईः । शुत्रौ ॥ व॒पुष्प॑ः । वि॒भावा॑ स॒प्त | प्रि॒यास॑ः | अनन् | पृष् ॥ १२ ॥ पुरावा मीट: वर्षमा वेग उन्मेनीय भन्दा बोनी युवा दिवः पीरिमाम्। वह इन सिन्धवः शिवाः सिन्बमः वृषाणमधि बना या 'अम्बुरशना बन्दना (११०५ १ अ॒स्माक॒मत्र॑ पि॒तरो॑ मनुष्या॑ व॒भि प्र सैदुर्खेतमा॑नु॒ष॒णाः । जमंत्रजाः मु॒दुषा॑ वृ॒त्रै अ॒न्तरु॒द॒स्रा आ॑जन्नु॒षसों इरानाः ॥ १३ ॥ अ॒स्माक॑म् । अग्ने॑ । पि॒तर॑ः । मनुष्योः । अ॒भि प्र | दुः। ऋ॒वम् । आशुषाणाः । ः स॒दुः । | कुम्तः ॥ उठ् । उ॒म्नाः | आजन् । उ॒स॑ । हुयशनाः ॥ १३ ॥ पितरः अनुष्याः [सं०] स्वाह सत्यपूर्ण गोषवम् धनुषाना ः अमाः सः बच् बाबमावा या उनक उपसः प्रविमाबी ॥१५॥ ते म॑र्मृजन दह॒वाँसो अहि॒ तदे॑षाम॒न्ये अ॒भितो वि चन् । प॒थय॑न्त्रासो अ॒भि का॒रम॑चैन् वि॒दन् ज्योति॑षकृपन्त॑ म॒भिः ॥ १४ ॥ || दुश्वतैः । अर्डम् । तत् । ए॒षाम् । अन्ये । मन् ए॒षय॑न्त्रासः । अ॒भ् ि। का॒रम् । अन् । वि॒िदन्ते । ज्योति॑िः । खचुपते ॥ धीभिः ॥ १४ ॥ बने रसः पोन परिहन्त भवासावरण सिडोर्यपातिबन्धः । कर्मण्यतः विचार अनंनवा बन्च अदीतिः . कक्षगन्धः। भव कदमण सत् ॥ १७ इदम मन॑मा दूधधंगा ये॑मा॒नं परि॒ पन्त॒मदि॑म् । दृहं नरो वच॑मा॒ दैव्ये॑न व॒जं गोम॑न्तपु॒ज्ञिो वि ब॑गुः ॥ १५ ॥ १-१.२. TY २२. ↑ १.पि. ●. दि. को दी..