पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Tr माने से । गुल्स॒ता । अन॑सा । बुधम् | उम्बन्। गाः । मानम् 1 परि॑ । सन॑म् । वने॑म् । दुइम | भरंः | वसा | दैन्न । बम | गोऽम॑न्तम् | उ॒शिजेः समाहंडियेपूर्व हुन सम्वष मनुध्या: रेल्वेग वेबसम्बन्ध विवाह मध्यपत्वम्। २०.४५.११ ) इि इदिध्याय देशो आ द्विारे होम १०३१४ । विहुः ॥१५॥ परिवः न्य से म॑न्दत प्रथ॒मं नाम॑ धे॒नोसिः स॒प्त मातुः प॑र॒माभि॑ पिन्छन् । नजीर॒स्य॑नूषत या आविश्वे॑दणीसा मोः ॥ १६ ॥ महा ते॑ । म॒न्यत॒ । प्र॒य॒मम् । नाम॑ । धे॒नोः | त्रिः 1 स॒प्त | मा॒तुः पर॒माणि॑ वि॒न्द॒न् । मत | जानतीः | अभि | अनुष ः | मिः । भवत् । बरु॒णः । पुससौ | गोः ॥ १६॥ 1 I बेट"बर्देवानामासी शशिरानाम् मेरा देतेन यह बानि धन्ने हाम पवन बामेवी शशिषः। इपयामि तपाबस्तन एभ्यत शवाजम्यारभि पन्(१,५९,२३) इविण्या ः नाम लामियाममणि बत्नानि विछन् । कसर आम्बन्ध [][][श्रमम् नामबाण्यामः' षामा ॥ १ ↑↑मुझे नेशद् यो दुनिं] रोच॑न॒ चौरुद् ह॒व्या उ॒षसो॑ वि॒ानुर॑ते । आतापश्य॑न् ।। १७ ।। १०. मा. 19. माहित एवमेकशविर्भवति । 'अमेथी:नामकः" इति नशेद | तमः | दुर्बितम् । रोच॑त । चौः | उत् | दे॒व्याः | उ॒षः । आ॒ानुः । अते । आ। सुधैः । बहुतः । तिष्ठत् । अन् । ऋ॒नुष | बुजिना | च॒ | पश्च॑न् ॥ १७ ॥ बेड तोऽमुकाम दुर्तिचा बहमासी असनाविरोहिता बा १.१.१२.ठिक सूझे ३-२.सु. ५१. वि. ०८.९-९