पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१, मं] उजू देव्याः वः | रुवा रातिशत अनुष्येषु' निसाजि' यांधिवानि पनि आदिन् प॒था यु॑षुधाना व्य॑स्य॒वार धारयन्त॒ धम॑तम् । विश्वे॒ विश्वा॑मु॒ दुर्योमु दे॒वा मित्र॑ प्रि॒ये म॑रुण स॒त्यम॑स्तु ॥ १८ ॥ बाद हुन् । पृथा | बृनुभानाः | न्। भाद। इद । रत्न॑म । धारयन्त॒ । मेकन् । विवे॑ विश्वसु । दुर्गा दे॒वाः मित्रे | ये बहु | स॒त्मन् । अस्तु ॥ १८ ॥ I अच्छा बोचेय शुत्रुखानम॒भि होता॑रं वि॒श्वम॑रसु॑ पज॑ष्टम् । युच्यू अतूणच गामन्त्रो न पूर्व परि॑षिकोः ॥ १९ ॥ बेटअपस्वामाना: गावापानी विविधम् चन् समता एवहाँ सम्म र अधाश्यन् क्या देिान- , दिवा हि बो अमात्र इति छोडपमेरि' राि मिश्रावण मनुष्याणां कांकरमाड सत्जमवतु । मिश्रामबहा इति ॥ १ मनपरान्हवः । १ ॥ Swe's बच्र्छ । ब॒ोचेप ॥ शृशयानम् 1 अ॒ग्निम् | होम् वि॒श्वमेरसम् । यति॑ष्ठम् । सुचि । ऊर्धः । ऋ॒तुपुत् ॥ न । ज्वम् । अन्बेः । न । पुतम् । पाँऽसिकम् | अंंशोः ॥ १९ ॥ अवतंतवम् था माम् ऊभः बेट० हवाम्स निपत्र व सोमवताथा अभिवाषा: इस इस नम् सिकंमः त्रिरित्नानि स्वमि 1-1.. २.न. ३३. मास्विि विश्वा॒मदि॑तिर्य॒ह्वया॑नां॒ां विश्वे॑षा॒मवि॑वि॒र्मानु॑षाणाम् । अ॒वानाम आनः मूळको भ॑वह जातदाः ॥ २० ॥ त्रिवेषाम् । दि॑िति । प॒जिषा॑नाम् ।। अतिभिः । मानुषाणाम अ॒नः । दे॒वाना॑ष । अव॑ः । ऽवणानः | मुठोकः । बटनामपि नाम् । जातवैदाः ॥ २० ॥ मिले पिनेवि भवति ४.लि. ६.६ पूर्णविर +