पृष्ठम्:Rig Veda, Sanskrit, vol3.djvu/३४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुम् SUAS ध्यातिःलमिाह - विश्वास्मेिदिनानिन्ति महामि मानि अवन्धि पानम् ईरो मूल्ला अढावि उद्द्वारानि म अक्षण मि च ॥ ५] सेद॑भे अस्तु सु॒मर्गः सु॒दानु॒र्य॑स्त्वा॒ निन्ये॑न ह॒विवा॒ा य उ॒क्थैः । पनी॑षति॒ स्व आयु॑षि दुर्गंधे विश्वेद॑स्मै सुविना मास॑दि॒ष्टिः ॥ ७ ॥ सः । इद | व॒ग्ने॒ | व॒स्तु | सुमर्गः | सुध्दानु॑ः यः चा निये॑न व यः उ॒क्थैः । पिपत्ति । मे। आयु॑धि । दुरोणे | विश्रो । इन् । यस्तै । स॒दिनो॑ । सा | सत् | इ॒ष्टिः ॥ ० सोमसोममायः त्वाम् अगर दुनिया बउः कामगृहे तथा विश्वामि एव असुरिनानि । साव्यवऋषिः संहार' हा दो स्थिति ॥ ७ ॥ अनी॑मि ते सुम॒ति घोष्य॒वक् सं ते॑ वा॒वता॑ ज॒रनामे॒यं गी । स्वश्वा॑स्त्वा सुरथा॑ मर्जये॑मा॒ाम्मे स॒त्राणि॑ धार धून ॥ ८ ॥ वचमि । ते॒ । सुम॒तिम् । घोषि॑ । अर्काकू । सम् | ते॒ । व॒वाता॑ । अ॒र॒तान् । इ॒यम् ॥ गौः ॥ सु॒ऽअश्वा॑ः । त्वा॒ा ॥ सु॒ऽरया॑ः । मर्जयेम । अ॒स्मै इति॑ि । क्ष॒त्राणि॑ । घृ॒रयैः । अनु॑ | बृन् ॥ ८ ॥ बेट०वचारणामिति धम्ममा सामुखी समस्कौतु 'ते' विषयमा इयम् गीः त्यामलाः रातो वर्ष का परिचम त्या। कस्मा गामि दिवसेषु ॥ 4 ॥ इ॒ह स्था भुर्या च॑रे॒दुप॒ त्मन् दोषवस्तदी॑दि॒वस॒मनु॒ छून् । श्रीन्तन्वा सु॒मन॑सः सपेम॒भि द्यु॒म्ना च॑स्य॒वस॒ो जना॑नाम् ॥ ९ ॥ इ॒छ | त्वा॒ | मूरि॑ ॥ मा । च॒रे॒त् । उप॑ । त्मन् । दोपवस्तः । ति॒नस॑म् | अनु॑ | बृन् । कोळेतः | | सः । स॒पेम । अ॒भि । च॒ना । सैः । जननाम् ॥ ९ ॥ जे मनुजनानाथ वेट० हे याने " अस्मिक सृषि माहः ल्याम्टा या चरधि त्रिभुवैको मनसः मोडमाना महानि कमि विन्दा ॥ ९ ॥ 1.1. चारित पि. बसेल. ५.सु. ए. खुपसंहार. ● सकि स्थापतको १.१२.. 1- 9: 8'4². ८. मास्तिक...